यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढा(डा)¦ स्त्री पाढिः साहनं सह--णिच् + क्तिन् ढत्वम् अर्शआद्यच् न॰ त॰ पृषो॰ वा शत्वं डत्वञ्च। अश्विन्यवधिकेपूर्ब्बादिके विंशे, उत्तरादिके एकविंशे च नक्षत्रे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढा/ अ-षाढा f. N. of a brick (used for the sacrificial altar) S3Br.

अषाढा/ अ-षाढा f. sg. or pl. N. of two lunar mansions (distinguished as पिन्वा अन्द् उत्तर, " the former " and " the latter " , and reckoned either as the eighteenth and nineteenth [ TBr. ] or as the twentieth and twenty-first [ VP. etc. ]) AV. xix , 7 , 4 , etc.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṣāḍhā  : f.: See Uttarāṣāḍhā and Pūrvāṣāḍhā.


_______________________________
*2nd word in left half of page p231_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṣāḍhā  : f.: See Uttarāṣāḍhā and Pūrvāṣāḍhā.


_______________________________
*2nd word in left half of page p231_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṣāḍhā. See Nakṣatra.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढा स्त्री.
आप.श्रौ.सू. 16.1.2 पर धूर्त टीका के अनुसार एक ईंट का नाम [वैखा.श्रौ.सू. में एवंविध पाठ है- ‘आषाढायाम् अधिकृत्य ० एके’; वारा.श्रौ.सू. ‘आषाढाभ्याम् इत्येके’ आषाढा इष्टका की ओर इंगित करता हुआ प्रतीत होता है]।

"https://sa.wiktionary.org/w/index.php?title=अषाढा&oldid=476971" इत्यस्माद् प्रतिप्राप्तम्