यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टमः, त्रि, अष्टानां पूरणः । इति व्याकरणं ॥ (तस्य पूरणे डट् । नान्तादसङ्ख्यादेर्मट् ।) यथा । कात्यायनः । “अष्टमेऽशे चतुर्द्दश्याः क्षीणो भवति चन्द्रमाः । अमावास्याष्टमांशे च ततः किल भवेदणुः” ॥ इति श्राद्धतत्त्वं ॥ अपि च । “सावर्णिः सूर्य्यतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्तिं विस्तराद्गदतो मम” ॥ इति देवीमाहात्म्यं ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टम¦ त्रि॰ अष्टानां पूरणः डट् मट्च। येन अष्टसंख्या पूर्य्यतेतस्मिन्।
“पैशाचश्नाष्टमोऽधमः”
“अष्टमं चायुषः स्थानमष्ट-मादष्टमं च यत्। तयोरपि व्ययस्थानं मारकस्थानमुच्यते” ज्योतिः परा॰
“गर्भाष्टमेऽव्दे कुर्व्वीत ब्राह्मणस्योपनायनम्” मनुः स्त्रियां ङीप्।
“सौविष्टकृत्यष्टमी” आश्व॰ सिष्टिकृतसंबन्धिनी अष्टमी आहुतिः” कर्क॰। सा च चन्द्रस्याष्टम-कलाक्रियाकूटाधाररूपे तिथिभेदे”।
“चतुर्द्दश्यष्टमी चैव[Page0519-a+ 38] अमावस्या च पूर्ण्णिमा पर्व्वाण्येतानि राजेन्द्र! राव-संक्रान्तिरेव च”
“अष्टम्यां वलिदानेन पुत्रनाशो भवेद्” ध्रुवम् पुरा॰।
“अष्टम्याः शेषदण्डे च नवम्या आद्य एवच। अत्र या क्रियते पूजा विज्ञेया सा महाफला” ति॰ त॰ पुरा॰।
“अपरपक्षाणामष्टमीष्वष्टकाः” आश्व॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टम¦ mfn. (-मः-मी-मं) Eight. f. (-मी)
1. The eighth day of the fortnight.
2. A medicinal plant: see क्षीरकाकोली, the last of a class of eight medicinal plants: see अष्टवर्ग। E. अष्टन् with डट् affix and मट् augment. [Page076-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टम [aṣṭama], a. (-मी f.) Eighth; गर्भाष्टमे$ब्दे कुर्वित ब्राह्मणस्यो- पनायनम् Ms.2.36. -मः The eighth part.

मी The eighth day in a lunar half month; Ms.4.128; चतुर्दश्यष्टमी चैव अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र रवि- संक्रान्तिरेव च ॥. Viṣṇu. P.

N. of a medical plant (कोटा- लता; Mar. क्षीरकाकोळी).

अष्टका Śrāddha; अष्टमी यज्ञपरता चातुर्मास्यनिषेवणम् Mb.13.142.15. [cf. L. octavus; Zend. astemo.] -Comp. -अंशः an 8th part. -कालिकa. [अष्टमः कालः भोजने$स्त्यस्य ठन्] one who omits seven meal times (i. e. full three days and the morning of the fourth) and partakes only of the 8th; नक्तं चान्नं समश्नीयाद्दिवा वा$हृत्य शक्तितः । चतुर्थकालिको वास्यात्स्याद्वा$प्य- ष्टमकालिकः ॥ Ms.6.19. -भावः the eighth condition or position (in Astr.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टम mf( ई)n. the eighth RV. ii , 5 , 2 x , 114 , 9 AV. etc.

अष्टम m. ( Pa1n2. 5-3 , 51 seq. ) the eighth part Mn. x , 120

अष्टम mfn. forming the eighth part of( gen. ) Gaut. S3ulb.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टम वि.
अनाज की आहुति के लिए “आठवीं” लघु टोकरी का नाम, बौ.श्रौ.सू. 15.16।

"https://sa.wiktionary.org/w/index.php?title=अष्टम&oldid=489690" इत्यस्माद् प्रतिप्राप्तम्