यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असभ्यः, त्रि, असभासत् । सभानुपयुक्तः । असा- माजिकः ॥ न सभ्यः असभ्य इति नञ्समास- निष्पन्नः । खलः । यथा, -- “अयन्त्वसभ्यस्तव जन्म नो गृहे श्रुत्वाग्रजांस्ते न्यबधीत् सुरेश्वर । स तेऽवतारं पुरुषैः समर्पितं श्रुत्वाधुनैवाभिसरत्युदायुधः” ॥ इति श्रीभागवते १० स्कन्धे ३ अध्याये २० श्लोकः ॥ असभ्यः खलः । समर्पितं कथितं । इति श्रीधरस्वामी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असभ्य¦ त्रि॰ सभायाममर्हति यत् न॰ त॰। सभायामनुपयुक्ते

१ स्त्रीवर्ण्णनादौ,

२ खले च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असभ्य¦ mfn. (-भ्यः-भ्या-भ्यं)
1. Unfit for an assembly.
2. Vulgar, low. E. अ neg. सभ्य belonging to a company.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असभ्य [asabhya], a.

Unfit for an assembly.

Vulgar, low, obscene, indecent (words &c.). अयं त्वसभ्यस्तव जन्मनो गृहे श्रुत्वाग्रजांस्ते न्यवधीत् सुरेश्वर Bhāg.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असभ्य/ अ-सभ्य mfn. unfit for an assembly , vulgar , low Nir. BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=असभ्य&oldid=489830" इत्यस्माद् प्रतिप्राप्तम्