यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिक्नी, स्त्री, (न सिता शुक्लकेशा । छन्दसि क्न- मेक इति तस्य क्नः नान्तत्तात् ङीप् च ।) अवृ- द्धान्तःपुरचारिणी प्रेष्या ॥ इत्यमरः ॥ नदी वि- शेषः । इति मेदिनी ॥ (दक्षपत्नी वीरणसुता । यथा हरिवंशे । “असिक्नीमावहत्पत्नीं वीरणस्य प्रजापतेः । सुतां सुतपसा युक्ताम्” इति ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिक्नी स्त्री।

कृष्णकेशी_प्रेष्यान्तःपुरचारिणी_च_स्त्री

समानार्थक:असिक्नी

2।6।18।2।1

सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका। असिक्नी स्यादवृद्धा या प्रेष्यान्तःपुरचारिणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिक्नी¦ स्त्री सो--क्त सिता केशादौ शुभ्रा जरती तद्भिन्नाअवृद्धा क्नादेशः ङीप् च। अन्तःपुरचारिण्यामवृद्धायां

१ प्रेष्यायाम्,

२ नदीभेदे च।

३ रात्रौ निरु॰ तस्याश्च सूर्य्य-तेजःशून्यतया असितत्वात् तथात्वम्
“त्वचमसिक्नींभूमनो दिवस्परि”

९ ।

७३ ।

५ ।
“त्वद्भिया विशआयन्न-सिक्नीरसमानाः” ऋ॰

७ ।

५ ।

३ । असिक्नीरसितवर्ण्णाराजस्यः” भा॰ वीरस्य प्रजापतेः

४ कन्याभेदे। असिक्नी-मावहत् पत्नीं वीवरणस्य प्रजापतेः” इति हरि॰

३ अ॰।
“छन्दसि क्नमेके” वार्त्ति॰ उक्तेः छन्दस्येवायं क्नादेशःलोके तु क्वचित्।
“असिक्री स्यादवृद्धायामित्यमरः”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिक्नी¦ f. (-क्नी)
1. A girl attending upon the inner or women's apart- ments.
2. A river. E. अ neg. and सित white, because her hair is not whitened by age: क्न is substituted for त, and the affix is ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिक्नी [asiknī], [सिता केशादौ शुभ्रा जरती, तद्भिन्ना अवृद्धा, असित तकारस्य ङीप् च P.IV.1.39 छन्दसि क्नमेके Vārt.]

A young maidservant of the harem.

Night (Nir.).

N. of a river in the Punjab, mentioned along with others in the line. इमं मे गङ्गे यमुने...असिक्रिया मरुद्वृधे... &c. Rv.1.75.5; करीषिणीमसिक्नीं च कुशचीरां महानदीम् Mb.6.9.23. a. black; त्वद् भिया विश आयन्नसिक्नीः Rv.7.5.3. असिक्न्यस्योषधे Mbh. on 4.1.39.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिक्नी Ved. f. of 2. असितSee.

असिक्नी f. " the dark one " , the night RV. iv , 17 , 15 ; x , 3 , 1

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--R. in भारतवर्ष. भा. V. १९. १८.
(II)--the daughter of पञ्चजन (विरण-वि। प्।) the wife of दक्ष फलकम्:F1:  भा. VI. 4. ५१; Vi. I. १५. ८९.फलकम्:/F and the mother of हर्यश्वस् who were ten thousand in number (five thousand-वि। प्।) of शबलाश्वस् who were also a thousand in number फलकम्:F2:  भा. VI. 5. 1, २४; Br. III. 2. 5, २१-30; Vi. I. १५. ९०, ९७.फलकम्:/F and of sixty daughters. फलकम्:F3:  भा. VI. 6. 1; Vi. I. १५. १०२.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Asiknī : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa 6. 10. 22, 5; its water is used by people for drinking 6. 10. 13.


_______________________________
*2nd word in right half of page p291_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Asiknī : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa 6. 10. 22, 5; its water is used by people for drinking 6. 10. 13.


_______________________________
*2nd word in right half of page p291_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Asiknī (‘black’) is the name in the Rigveda[१] of the river known later as Candra-bhāgā, and to the Greeks as Akesines, now the Chenab in the Punjab.

  1. viii. 20, 25;
    x. 75, 5;
    Nirukta, ix. 26. Cf. Zimmer, Altindisches Leben, 12.
"https://sa.wiktionary.org/w/index.php?title=असिक्नी&oldid=489902" इत्यस्माद् प्रतिप्राप्तम्