यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूया, स्त्री, (असू ञ असूयायाम् । असू + यक् + अ ।) गुणषु दोषाविष्करणं । परगुणे दोषारोपणं इत्यमरः ॥ (यथा साहित्यदर्पणे । “असूयान्यगुणर्द्धीनामौद्धत्यादसहिष्णुता । दोषोद्घोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत्” ॥ इयञ्च “हर्षासूया विषादाः” । इत्यादिना व्यभि- चारिभावमध्येऽपि परिगणिता ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूया स्त्री।

गुणेषु_दोषारोपः

समानार्थक:असूया

1।7।24।2।3

क्षान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा। अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूया¦ स्त्री असु (असू)--उपतापे कण्ड्वा॰ यक् अ। परगुणेषुदोषाविष्करणे
“पैशून्यं साहसं द्रोहईर्षासूयार्थ-दूषणम्। वाग्दण्डजञ्च पारुष्यं क्रोधजोदशकोगणः” मनुः।
“क्रुधद्रुहेर्य्यासूयार्थानां यं प्रति कोपः” पा॰।
“असूया परगुणेषु दोषाविष्करणम्” सि॰ कौ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूया¦ f. (-या)
1. Calumny, detraction.
2. The wife of the sage ATRI. E. असूञ् to detract from, a nominal root, and उक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूया [asūyā], 1 Envy, intolerance, jealousy (of the happiness of others); क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः P.I.4.37;III.4.28;VIII.1.8. सासूयम् enviously.

Calumny, detraction (of the merits of others); असूया परगुणेषु दोषाविष्करणम् Sk. (= दोषारोपो गुणेष्वपि Ak.); Ms.7.48; R.4.23.

Anger, indignation; वधूरसूया- कुटिलं ददर्श R.6.82; सासूयमुक्ता सखी Ś.2.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूया f. displeasure , indignation (especially at the merits or the happiness of another) , envy , jealousy Nir. A1p. Mn. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of मृत्यु. वा. १०. ४१.

"https://sa.wiktionary.org/w/index.php?title=असूया&oldid=489963" इत्यस्माद् प्रतिप्राप्तम्