यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृक्, [ज्] क्ली (न + सृज् + क्विप् ।) रक्तम् । इत्यमरः ॥ (“पानमप्यसृजः क्षिप्रं स्वपीडायै जलौकसाम्” । इति दृष्टान्तशतकम् ।) कुङ्कुमं । इति राजनिर्घण्टः ॥ विष्कुम्भादि सप्तविंशति योगान्तर्गतषोडशयोगः ॥ तत्र जातफलं । “धनी कुरूपः कुमतिर्दूरात्मा विदेशगामी रुधिरप्रकोपः । महाप्रलोभी पुरुषो वलीया- नसृक् प्रसूतौ किल यस्य जन्तोः” । इति कोष्ठीप्रदीपः । रक्तार्थे यथा, वैद्यकं ॥ “रसासृक्मांसमेदोटस्थि मज्जशुक्राणि धातवः” । “तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते” । “वातासृक् पूर्व्वलक्षणं ।” इति माधवकरः ॥ “विदाह्यन्नं विरुद्धञ्च तत्तच्चासृक् प्रदूषणं । भजतां विधिहीनञ्च स्वप्नजागरमैथुनं ॥ प्रायेण सुकुमाराणामचङ्मणशीलिनां । अभिघातादशुद्धेश्च नृणामसृजि दूषिते ॥ वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गकः । तादृशनासृजा रुद्धः प्राक् तदेव प्रदूषयेत्” ॥ इति वाभटः ॥ “असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः” । “तद्वर्षाद्दादशात्काले वर्त्तमानमसृक् पुनः । जरापक्वशरीराणां यातिपञ्चाशतः क्षयं ॥ मदमूर्च्छा श्रमार्त्तानां वातविण्मूत्रसङ्गिनां । निद्राभिभूतभीतानां नृणां नासृक् प्रवर्त्तते” ॥ इति सुश्रुतः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृज् नपुं।

रक्तम्

समानार्थक:रुधिर,असृज्,लोहित,अस्र,रक्त,क्षतज,शोणित,कीलाल

2।6।64।1।2

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृज्¦ न॰ न सृज्यते इतररागवत् संसृज्यते सहजत्वात् न +सृज्--क्विन्, अस्यते क्षिप्यते इतस्ततो नाडीभिः अस् ऋजिवा।

१ शोणिते

२ मङ्गलग्रहे च तस्य रक्तवर्णत्वात्तथात्वम्। कुङ्कुमे,

३ विष्कम्भावधिके

४ षोडशे योगे। शोणितोत्पत्तिरुक्ता भाव॰ प्र॰।
“यदा रसोयकृद्याति तत्र रञ्जकपित्ततः। रागं पाकञ्च संप्राप्य स भवेद्रक्तसंज्ञकः। रक्तं सर्व्व-शरीरे तु जीवस्याधार उत्तमः। स्निग्धं गुरु चलैस्वादु विदग्धं पित्तवद्भवेत्”। तस्योत्तमत्वञ्चोक्तं तत्रैव
“जीवोवसति सर्व्वस्मिन् देहे तत्र विशेषतः”। वीर्य्येरक्ते मले तस्मिन् क्षीणे याति क्षयं क्षणात्”। वीर्य्ये रक्तेमले च शरीरारम्भके वाग्भटोक्तपरिमाणयुक्ते शुद्धेजीवोवसति न तु दुष्टे प्रवृद्धे रक्तस्रावणोपदेशस्यविधानात्। पित्तवद्भवेदम्लं भवेदित्यर्थः॥ तस्य स्थानम्”
“यकृत् प्लीहा च रक्तस्य सुख्यस्थानं तयोः स्थितम्”। अन्यत्र संस्थितवतां रक्तानां पीतता भवेत्” इति भा॰ प्रका॰सुश्रुते शोणितोत्पादविवरणमन्यथोक्तं यथा
“अथातःशोणितवर्ण्णनीयमध्यायं व्याख्यास्यामः। तत्र पाञ्चभौति-कस्य चतुर्विधस्य षड्रसस्य द्विविधवीर्य्यस्याष्टविधवीर्य्यस्यवानेकगुणस्योपयुक्तस्य आहारस्य सम्यक् परिणतस्य यस्तेजो-भूतः सारः परमसूक्षमः स रसैत्युच्यते। तस्य चं हृदयंस्थानं स हृदयाच्चतुर्व्विंशतिं धमनीरनुप्रविश्योर्द्ध्वगा दशदश चाधोगामिन्यश्चतस्र स्त्रिर्य्यग्गाः कृत्स्नं शरीरमहर-हस्तर्पयति वर्द्धयति धारयति यापयति जीवयति चादृष्ट-हेतुकेन कर्म्मणा। तस्य शरीरमनुधावतोऽनुमाना-द्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः। तस्मिन् सर्व्वशरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासाकिमयं सौम्यस्तैजस इति। अत्रोच्यते स खलु द्रवानुसारी-स्नेहनजीवनतर्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते। स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति। भवतश्चात्र॥
“रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम्। [Page0563-a+ 38] अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते॥ रसादेव स्त्रियारक्तं रजःसंज्ञं प्रवर्त्तते। तद्वर्षाद्द्वादशादूर्द्ध्वं याति पञ्चा-शतः क्षयम्॥ आर्त्तवं शोणितं त्वाग्नेयमग्नीषोमीयत्वा-द्गर्भस्य पाञ्चभौतिकञ्चापरे जीवरक्तमाहुराचार्य्याः॥
“विस्रता द्रवता रागः स्पन्दनं लघुता तथा। भूम्यादीनांगुणा ह्येते दृश्यन्ते चात्र शोणिते”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृज्¦ n. (-सृक्) Blood. E. अ neg. सृज् to create, क्विप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृज् [asṛj], n. [न सृज्यते इतररागवत् संसृज्यते सहजत्वात् न-सृज्- क्विन् Tv.]

Blood; भूम्या असुरसृगात्मा क्व स्वित् Rv.1.164.4.

The planet Mars.

Saffron. m. N. of the 16th of the 27 Yogas; धनी कुरूपः कुमतिर्दुरात्मा विदेशगामी रुधिरप्रकोपः महाप्रलोभी पुरुषो बलीयानसृक्प्रसूतौ किल यस्य जन्तोः ॥ Śabdak. -Comp. -करः [असृक् शोणितं करोति कृ-ट] the essence of the body; lymph, serum; (the process of रस turning into blood &c., is thus described by Suśr.: रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते । मेदसो- स्थि ततो मज्जा मज्ज्नः शुक्रस्य संभवः). -ग्रहः Mars. Bṛi. S.-दरः an irregular or excessive menstruation, mœnorrhagia. -दोहः shedding blood. -धरा the skin.

धारा a stream of blood.

the skin. -पः, -पाः 'a blooddrinker', a Rākṣasa. -पातः the falling of blood; कृच्छ्रातिकृच्छ्रो$सृक्पाते Y.3.292 (pl.) drops of blood; यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् Ms.8.44. -वन् a. Ved. drinking blood; अरायमसृक्वानं यश्च स्फातिं जिहीर्षति Av.2. 25.3. -वहा a blood-vessel; pulse. -विमोक्षणम् bloodletting, bleeding. -श्रा (स्रा) वः bleeding.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृज् क्mfn. (once द्TS. vii )( m. or f. only Hariv. 9296 )blood RV. i , 164 , 4 AV. etc. [for the weak cases See. असन्; besides , in later language , forms like instr. असृजा( R. iii , 8 , 4 ) and gen. असृजस्( Sus3r. ) are found]

असृज् n. saffron L.

असृज् m. ( क्)the planet Mars

असृज् m. a kind of religious abstraction L.

"https://sa.wiktionary.org/w/index.php?title=असृज्&oldid=489975" इत्यस्माद् प्रतिप्राप्तम्