यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तु, व्य, (अस् + तुन् ।) अङ्गीकारः । असूया । पीडा । इति विश्वमेदिनौ । असधातोः तुपि- कृतेऽप्येतद्रूपं स्यात् ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तु अव्य।

असूयापूर्वकस्वीकारः

समानार्थक:अस्तु

3।4।13।2।2

समन्ततस्तु परितः सर्वतो विष्वगित्यपि। अकामानुमतौ काममसूयोपगमेऽस्तु च॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तु¦ अव्य॰ अस--दीप्तौ तुन्।

१ अनुज्ञायां,

२ पीडायाम्

३ प्रतिक्षेपे

४ असूयायाम्,

५ प्रकर्षे,

६ अङ्गीकारे,

७ प्रशंसा-याम्,

८ लक्षणे,

९ असूयापूर्बकाङ्गीकारे च।
“अस्तोश्चेतिवक्तव्यम्” वार्त्ति॰ सम्। अस्तुङ्कारः अभ्युपगमः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तु¦ ind. Be it so, let it be, implying assent, also reluctance and pain. E. अस to be, तुम् affix or the third person sing. imperative used as a particle.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तु [astu], ind. (Strictly 3rd pers. sing, Imperative of अस्) Let it be, be it so, well, implying permission; it is also said to have the senses of pain, contest, jealousy, superiority, acceptance, praise, indication, and acceptance with envy.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तु (3. sg. Imper.) , let it be , be it so

अस्तु there must be or should be (implying an order).

"https://sa.wiktionary.org/w/index.php?title=अस्तु&oldid=490006" इत्यस्माद् प्रतिप्राप्तम्