यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थि, क्ली, (अस्यते क्षिप्यते यत् । अस् + क्थिन् ।) शरीरस्थसप्तधात्वन्तर्गतधातुविशेषः । हाड इति भाषा । तत्सङ्ख्यादि शारीरशब्दे द्रष्टव्यं ॥ तत्- पर्य्यायः । कीकसं २ कुल्यं ३ मेदोजं ४ । इत्य- मरादयः ॥ (अस्थिस्वरूपाद्युक्तं भावप्रकाशे । “मेदो यत् स्वाग्निना पक्वं वायुना चातिशोषितं । तदस्थिसंज्ञां लभते स सारः सर्ब्बविग्रहे ॥ अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः । अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवं ॥ तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम् । अस्थीनि न विनश्यन्ति सारा एतानि सर्व्वथा” ॥ “मेदसोऽस्थि ततो मज्जा मज्जतः शुक्रसम्भवः” ॥ इति सुश्रुतः ॥ त्रीणि सषष्ठान्यस्थिशतानि वेदवादिनो भाषन्ते । शल्यतश्रेषु त्रीण्येवशतानि । तेषां सविंशमस्थि- शतं शाखासु । सप्तदशोत्तरं शतं स्रोणि पार्श्व- पृष्ठोदरोरस्सु । ग्रीवां प्रत्यूर्द्धं त्रिषष्टिः । एव- मस्थ्नां त्रीणि शतानि पूर्य्यन्ते ॥ एकैकस्यान्तु पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्च- दश । तलकूष्ठगुल्फसंश्रितानि दश । पार्ष्ण्यामेकं । जङ्घायां द्वे । जानुन्येकं । एकमूराविति । त्रिंशदेव- मेकस्मिन् सक्थीनि भवन्ति । एतेनेतर सक्थि- बाहू च व्याख्यातौ ॥ श्रोण्यां पञ्च तेषां गुदभग नितम्बेषु चत्वारि । त्रिकसंश्रितमेकं । पार्श्वे षट्त्रिंशदेवमेकस्मिन् द्वितीयेऽप्येवं । पृष्ठे त्रिं- शत् । अष्टावुरसि । द्वे अक्षकसंज्ञे । ग्रीवायां नवकं । कण्ठनाड्यां चत्वारि । द्वे हन्वोः । दन्ता द्वात्रिंशत् । नासायां त्रीणि । एकं तालुनि । गण्ड- कर्णशङ्खेष्वेकैकं । षट् शिरसि ॥ एतानि पञ्च- बिधानि भवन्ति । तद्यथा । कपाल-रुचक-तरुण-बलय-नलकसंज्ञानि । तेषां जानुनितम्बांसगण्डतालुशङ्खशिरस्सु कपालानि । दशनास्तु रुचकानि । घ्राणकर्णग्रीबाक्षिकोषेषु तरुणानि । पाणिपादपार्श्वपृष्ठोदरोरस्सु बल- यानि । शेषाणि नलकसंज्ञानि ॥ “मांसान्यत्रनिबन्धानि सिराभिः स्नायुभिस्तथा । अस्थीन्यालम्बनं कृत्वा नशीर्य्यन्ते पतन्ति वा” ॥ इति च सुश्रुतः ॥) वीजं । इति रायमुकुटः वैद्य- कश्च ॥ आ~टी इति भाषा ।

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थि नपुं।

अस्थिः

समानार्थक:कीकस,कुल्य,अस्थि

2।6।68।22।5

पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ। स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च॥

 : शिरोस्थिखण्डः, शरीरगतास्थिपञ्चरः, पृष्ठमध्यगतास्थिदण्डः, मस्तकास्थिः, पार्श्वास्थिः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थि¦ न॰ अस्यते अस + क्थिन्। मांसाभ्यन्तरस्थे (हाड) इति[Page0568-b+ 38] ख्याते धातुभेदे। अस्थिस्वरूपाद्युक्तं भावप्रका॰।
“मेदोयत्स्वाग्निना पक्वं वायुना चातिशोषितम्। तदस्थिसंज्ञांलभते स सारः सर्वविग्रहे। अभ्यन्तरगतैः सारैर्यथा-तिष्ठन्ति भूरुहाः। अस्थिसारैस्तथा देहाध्रियन्ते देहिनांध्रुवम्। तस्माच्चिरविनष्टेषुत्वङमांसेषु शरीरिणाम्। अस्थीनिन विनश्यन्ति सारा एतानि सर्वथा”। अथास्थ्नां संख्या-माह।
“शल्यतन्त्रेऽस्थिखण्डानां शतत्रयमुदाहृतम्। तान्येवात्र निगद्यन्ते तेषां स्थानानि यानि च। सविंशति-शतन्त्व स्थ्नां शाखासु कथितं बुधैः। पार्श्वयोः श्रोणिफलके-वक्षःपृष्ठोदरेषु च! जानीयाद्भिषगेतेषु शतं सप्तदशोत्तरम्ग्रीवायामूर्द्ध्वगां विद्यादस्थ्नां षष्टिं त्रिसंयुताम्”। तत्रशाखागतान्याह।
“एकैकस्यां पादाङ्गुल्यां त्रीणि त्रीणितानि पञ्चदश पादतले पञ्चास्थिशलाकास्तदाधारभूत-मेकमस्थि। एवं षट् कूर्चे द्वे

२ गुल्फे द्वे

२ पार्ष्णावेकैकं

२ जङ्घयोर्द्वे

२ जानुन्येककैकम्

२ एवं त्रिंशदेक-स्मिन् सक्थिनि भवन्ति। एतेनेतरसक्थि बाहू चव्याख्यातौ। अथ पार्श्वादिगतान्याह।
“पार्श्वयोषट्त्रिंशत्

३६ षट्त्रिंशत्

३६ । शिश्ने भगे वा एकं

१ नितम्बयोरेकैकं

२ त्रिके एकम्

१ वक्षस्यष्टौ

८ पृष्ठे-त्रिंशत् अक्षकसंज्ञे द्वे

२ ” योगात्

११

७ । अथ ग्रीवोर्ध्व-गतान्याह। ग्रीवायां नव

९ कण्टनाड्यां चत्वारि

४ हन्वो-रेकैकं

२ दन्तेषु द्वात्रिंशत्

३२ नासायां त्रीणि

३ तालु-न्येकं

१ गण्डयोरेकैकं

२ कर्णयोरेकैकं

२ शङ्घयोरेकैकं

२ शिरसि षट्। एतान्यस्थीनि पञ्चविधानि भवन्ति तानियथा
“तरुणानि कपालानि रुचकानि भवन्ति च। वल-यान्यपि तानि स्युर्नलकानि च कानि चित्। अक्षिकोषश्रुतिघ्राणग्रीवासु तरुणानि हि। शिरःशङ्खकपोलेषु ताल्वं-सप्रोथजादिषु। कपालानि भवन्त्येषु, दन्तेषु रुचकानि च। प्रायः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु। पादयोर्बलयानिस्युर्नलकानि ब्रुवेऽधुना। हस्तपादाङ्गुलितले कूर्च्चे च मणि-बन्धयोः। बाहुजङ्घाद्वये चापि जानीयान्नलकानि तु”। अथैषां प्रयोजनमाह
“मांसान्यन्त्राणि बद्धानि शिराभिःस्नायुभिस्तथा। अस्थीन्यालम्बनं कृत्वा न दीर्य्यन्ते पतन्तिन” सुश्रुते। याज्ञ॰ तु
“प्राधान्यात् अन्याथासंख्याऽभिहितायथा।
“स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः। पाणि-पादशलाकाश्च तासां स्थानचतुष्टयम्। षष्ट्यङ्गुलीनां द्वेपार्ष्ण्योर्गुल्फेषु च चतुष्टयम्। चत्वार्य्यंरत्निकास्थीनि जङ्घयो-स्तावदेव तु। द्वे द्वे जानुकपोलोरफलकांससमुद्भवे। अक्ष-[Page0569-a+ 38] तालूषके श्रोणोफलके च विनिर्द्दिशेत्। भगास्थ्येकं तथापृष्ठे चत्वारिंशच्च पञ्च च। ग्रीवा पञ्चदशास्थिः स्याज्ज-त्र्वेकैकं तथा हनुः। तन्मूले द्वे ललाटाक्षिगण्डे नासाधनास्थिका। पार्श्वकाः स्थालकैः सार्द्धमर्वुदैश्च द्विसप्ततिः। द्वौ शङ्खकौ कपालानि चत्वारि शिरसस्तथा। उरःसप्तदशा-स्थीनि पुरुषस्यास्थिसंग्रहः”
“अस्थिभिरस्थीनि मांसैर्मा-सानि त्वचा त्वचम्” इति श्रुतिः
“मलमूत्रपुरीषास्थि निर्गतंह्यशुचि स्मृतम्” मनुः अल्पार्थे कन्। अस्थिकं तत्रार्थे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थि¦ n. (-स्थि) A bone. E. अस to throw, &c. and क्थिन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थि [asthi], n. [अस्यते अस्-कथिन् Uṇ.3.154]

A bone (changed to अस्थ at the end of certain compounds; cf. अनस्थ, पुरुषास्थ).

The kernel or stone of a fruit; जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणाम् Bhāg.5.16. 19; न कार्पासास्थि न तुषान् Ms.4.78. [cf. L. os; Gr. osteon; Zend. asta; Pers. astah] -Comp. -कुण्डम् N. of a hell. -कृत्, -तेजस्, -संभवः, -सारः, -स्नेहः marrow; (पिबन्ति) अस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः Māl.5.18. -च्छलितम् a particular fracture of the bone; (पार्श्वयोरस्थिहीनोद्गतम्).

जः marrow.

thunderbolt. -तुण्डः [अस्थीव कठिनं तुण्डमस्य]

a kind of bird whose mouth or beak is as hard as a bone.

a bird.-तोदः pain in the bones. -त्वच् f. periosteum.-धन्वन् m. N. of Śiva. -पञ्जरः 'a cage of bones', a skeleton. -प्रक्षेपः throwing the bones of the dead into the Ganges or any holy waters. -बन्धनम् Sinew; Rām.5. -भक्षः, -भुक् 'an eater of bones', a dog. -भङ्गः fracture of the bones. -भूयस्a. consisting chiefly of bones, dried up; भवत्यस्थिभूयान् Av.5.18.13.

भेदः fracturing or breaking a bone.

a sort of bone. -भेदकः a bone-breaker. -भेदिन्a. That cuts or pierces the bone; very smarting or severe; वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः Mb.3.312.3.

माला a string or wreath of bones.

a row of bones. -मालिन् m. N. of Śiva. -यज्ञः Bone sacrifice (part of a funeral ceremony). -युज् m. [अस्थि युनक्ति] a kind of tree (हस्तिशुण्डावृक्ष; Mar. कांडवेल, हाडसंधि). -योगः the joining of a broken limb. -विग्रह a. reduced to a skeleton. (-हः) N. of भृङ्गिन् Śiva's attendant.-विलयः Dissolving of bones in a sacred stream. -शृङ्खला संहारः, -संहारिका N. of the plant Heliotropium Indicum (ग्रन्थिमतीवृक्ष; Mar. इन्द्रवारुणी, कवंडळ). -शेष a. [अस्थिमात्रं शेषो$स्य] very lean, reduced to skeleton.-शोषः dryness and decay of the bones.

संहारकः bone-seizer.

the adjutant bird. -संचयः collecting the bones or their ashes after burning a corpse.

a heap of bones.

सन्धिः a joint, an articulation.

uniting a broken bone. -समर्पमण् throwing the bones of the dead body into the Ganges or holy waters.-सारः The marrow. -स्थूणः 'having the bones for its pillars', the body; Ms.6.76. -स्नेहः Marrow. -स्रंस a. Ved. causing the bones to fall asunder; Av.6.14.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थि n. (See. अस्थन्) , a bone AV. VS. etc.

अस्थि n. the kernel of a fruit Sus3r. ( cf. 3. अष्टि); [ Lat. os , ओस्सिस्assimilated fr. ओस्तिस्; Gk. ?]

"https://sa.wiktionary.org/w/index.php?title=अस्थि&oldid=490029" इत्यस्माद् प्रतिप्राप्तम्