यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मद्, त्रि, आत्मवाची सर्व्वनामशब्दः । अस्य रूपं यथा । अहं, आमि । आवां, आमरा दुइ । वयं, आमरा अनेक । इत्यादि व्याकरणं ॥ एकविंशति- विभक्तिषु तस्य रूपाणि यथा । अहं १ आवां २ वयं ३ । १ । मां ४ आवां ५ अस्मान् ६ । २ । मया ७ आवाभ्यां ८ अस्माभिः ९ । ३ । मह्यं १० आवाम्भां ११ अस्मभ्यं १२ । ४ । मत् १३ आवा- भ्यां १४ अस्मत् १५ । ५ । मम १६ आवयोः १७ अस्माकं १८ । ६ । मयि १९ आवयोः २० अस्मासु २१ । ७ । एतानि त्रिषु लिङ्गेषु समानानि द्वितीया-चतुर्थी-षष्ठीनां एकवचन-द्विवचन-वहुव- चनविभक्तिषु तस्य रूपान्तराणि यथा । द्वितीयै- कवचने मा । चतुर्थी-षष्ठ्योरेकवचने मे । आसां- द्विवचने नौ । आसां वहुवचने नः । श्लोकपाद- वाक्यादौ एतानि रूपाणि न स्युः । च वा हा ह एव शब्दयोगे अदर्शनार्थदश्यर्थधातुयोगे च न स्युः । इति व्याकरणं ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मद्¦ त्रि॰ अस--मदिक्। अहंप्रत्ययाबलम्बनत्वेन वेद्ये

१ प्रत्य-गात्मनि,

२ देहाभिमानिनि जीवे च।
“अहं देवो न चान्योऽ-स्मि ब्रह्मैवाहं न शोकभाक्”
“अहमात्मा गूडाकेश” ! गीता
“आवां जहि न यत्रोर्वी सलिलेन परिप्लुता” देवी माहा॰
“सर्वेवयमतः परम्”
“मान्तु वेद न कश्चन” गीता
“यः सर्वदास्मानपुषत् स्वपोषम्” भट्टिः
“मयाऽध्यक्षेण प्रकृतिः सूयतेसचराचरम्” गीता। अस्य लिङ्गत्रयेऽपि एकविधं रूपम्। आत्मवाचित्वे एवास्य सर्व्वनामता शब्दपरत्वे न गणकार्य्यम्
“अस्मदोद्वयोश्च” पा॰। द्विबहुचनपरत्वे अस्मद्--अण्। आस्माकः। खञ् आस्माकीन छ अस्मदीयः। एकवचनपरत्वे अण् मामकम् खञ् मामकीनम् छमदीयम्”। तसिल्अस्मत्तः एकवचने मत्तः
“मत्तः परतरं नास्ति” गीता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मद्¦ First person pronoun, (अहं) I. (आवां) We two. (वयं) We. E. अस to be, and मदिक् Una4di affix: the inflexions of this pronoun are very irregular.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मद् [asmad], pron. [अस्-मदिक् Uṇ.1.136] A pronominal base from which several cases of the 1st personal pronoun are derived; it is also abl. pl. of the word.m. The individual soul, the embodied soul; यूयं वयं वयं यूयमित्यासीन्मतिरावयोः । किं जातमधुना येन यूयं यूयं वयं वयम् ॥ Bh.3.65 (quite estranged from each other). -Comp. -द्रुह् a. Ved. forming a plot against us or me, inimical; यो अस्मध्रुग् दुर्मन्मा कश्च वेनति Rv.8.6.7. -विध, अस्मादृश a. similar or like us.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मद् base of the first person pl. , as used in comp.

अस्मद् also by native grammarians considered to be the base of the cases अस्मान्etc. (See. above ).

"https://sa.wiktionary.org/w/index.php?title=अस्मद्&oldid=490073" इत्यस्माद् प्रतिप्राप्तम्