यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिभृत्¦ पु॰ अहिमाभूषणतया बिभर्त्ति भृ--क्विप्।

१ शिवे

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिभृत्/ अहि--भृत् m. " carrying serpents " , शिवL.

"https://sa.wiktionary.org/w/index.php?title=अहिभृत्&oldid=490175" इत्यस्माद् प्रतिप्राप्तम्