यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकण्ठम् [ākaṇṭham], ind. Up to the throat. -Comp. -तृप्त a. Satiated up to the throat.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकण्ठम्/ आ-कण्ठम् ind. up to the throat.

"https://sa.wiktionary.org/w/index.php?title=आकण्ठम्&oldid=214210" इत्यस्माद् प्रतिप्राप्तम्