यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्पितम्, त्रि, (आकम्पते स्म । आङ् + कपि + क्त ।) कम्पविशिष्टं । तत्पर्य्यायः । वेल्लितं २ प्रेङ्क्षितं ३ आधूतं ४ आधुतं ५ चलितं ६ इत्यमरः ॥ कम्पितं ७ धुतं ८ व्याधूतं ९ विधूतं १० धूतं ११ प्रकम्पितं १२ । इति शब्दरत्नावली ॥ (“अनोकहाकम्पितपुष्पगन्धी” । इति रर्धौ । “आकम्पितानि हृदयानि मनस्विनीनां वातैः प्रफुल्लसहकारकृताधिवासैः” । इति ऋतुसंहारे ॥)

"https://sa.wiktionary.org/w/index.php?title=आकम्पितम्&oldid=114986" इत्यस्माद् प्रतिप्राप्तम्