यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकरिन्¦ त्रि॰ आकरः उत्पत्तिस्थानं प्राशस्त्येनास्त्यस्यइनि स्त्रियां ङीप्।
“प्रशस्ताकरजाते।
“दधतमाक-रिभिः करिभिः क्षतैः” किरा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकरिन्¦ mfn. (-री-रिणी-रि) Mineral, produced in a mine, &c. E. आकर and इनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकरिन् [ākarin], a. [आकर-ईनि]

Produced in a mine, mineral.

Of good breed; दधतमाकरिभिः करिभिः क्षतैः Ki.5.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकरिन् mfn. produced in a mine Kir. v , 7.

"https://sa.wiktionary.org/w/index.php?title=आकरिन्&oldid=214231" इत्यस्माद् प्रतिप्राप्तम्