यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्णनम्, क्ली, (आ + कर्ण + ल्युट् ।) श्रवणं ॥ (“मुदा तदाकर्णनतत्परोऽभूत्” । इति नैषधे ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्णन¦ न॰ आ + कर्ण्ण--ल्युट्। श्रवणे
“मुदा तदाकर्ण्णन तत्पराभूत्” नैष॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्णन¦ n. (-नं) Hearing. E. आङ् before कर्ण to hear, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्णनम् [ākarṇanam], 1 Hearing, listening. मुदा तदाकर्णनतत्पराभूत् N.

ind. upto the ear or from the ear (said of an arrow, drawn from a bow).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्णन/ आ-कर्णन n. (fr. आ-कर्णयbelow) hearing Katha1s.

"https://sa.wiktionary.org/w/index.php?title=आकर्णन&oldid=490218" इत्यस्माद् प्रतिप्राप्तम्