यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षः, पुं, (आकृष्यते इति । आ + कृष + घञ् ।) पाशकः । पाशा इति भाषा । अक्षक्रीडा । पाशा खेला इति भाषा । सारिफलकः । इत्यमरः ॥ छक इति भाषा । (यथा महाभारते । “आकर्षस्ते वाक्फलः सुप्रणीतो हृदि प्रोढो मन्त्रपदः समाधिः” । इन्द्रियं । धनुरभ्यासवस्तु । आकर्षणं । इति मे- दिनी ॥ आकृष्यते अनेन । आ~कुषी इति भाषा । यथा । “आकर्ष इव श्वा आकर्षश्वः” । इति मुग्धबोधव्याकरणं ॥ आकर्षतुल्प्य इति ज्ञापनार्थ- इव शब्दः । इति दुर्गादासः ॥ (अयस्कान्तः । निकषोपलः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्ष पुं।

अक्षः

समानार्थक:अक्ष,देवन,पाशक,दुन्दुभि,आकर्ष

3।3।222।2।2

कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

पदार्थ-विभागः : उपकरणम्

आकर्ष पुं।

शारीणामाधारपट्टः

समानार्थक:अष्टापद,शारिफल,आकर्ष

3।3।222।2।2

कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

पदार्थ-विभागः : उपकरणम्

आकर्ष पुं।

द्यूतक्रीडनम्

समानार्थक:द्यूत,अक्षवती,कैतव,पण,दुरोदर,आकर्ष

3।3।222।2।2

कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

अवयव : अक्षः

वृत्तिवान् : द्यूतकृत्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्ष¦ पु॰ आकृष्यते विषयान्तरतोऽनेन आ + कृष--घञ्।

१ पाशके,

२ शारिफलके,

३ द्यूते,

४ इन्द्रिये धन्विनो

५ धनुरभ्यासे च। भावे घञ्।

६ आकर्षणे। आधारेघञ्।

७ निकषे उपले। खलादिगतं धान्वमाकृष्यतेऽनेनकरणे घञ्। अङ्कुशाकारे (आकुं डा) इति ख्याते

८ काष्ठ-भेदे।
“आकर्षः श्वेव आकर्षश्वः” सि॰ कौ॰। आकर्षतिकर्त्तरि अच्।

९ आकर्षके त्रि॰। मध्वित्याकर्षैः कुशैः” कात्या॰

१३ ,

३ ,

२० । मध्वाकर्षैः कुशैः” कर्क॰
“आकर्षस्ते-ऽवाक्फलः सुप्रणीतोहृदि प्रौढोमन्त्रपदः समाधिः” भा॰स॰

६ अ॰ आकर्षकः हृदयाकर्षकः समाधिः चिन्तनम्अवाक्फलः नीचफलः। आकर्षे (षे) ण चरति ष्ठल्आकर्षिकः। आकर्षणचारिणि त्रि॰ स्त्रियां ङीष्। [Page0588-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्ष¦ m. (-र्षः)
1. Pulling, hawling.
2. Pulling to or towards, dragging, attracting.
3. Attraction, fascination.
4. Magnetic attraction.
5. A magnet, a loadstone.
6. A dice or die.
7. Playing with dice.
8. A board of such a game.
9. Drawing the bow.
10. An organ of sense.
11. Spasm. E. आङ्, कृष् to draw or make furrows, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षः [ākarṣḥ], 1 Attracting or drawing towards oneself.

Drawing away from, withdrawing; U.3.46. (v. l.)

Drawing (a bow).

Attraction, fascination.

Spasm.

Playing with dice; आकर्षस्ते$- वाक्फलः Mb.

A die or dice.

A board for a game with dice.

An organ of sense.

A magnet, a loadstone; यथा श्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ Bhāg. 7.5.14.

A touch-stone.

A bow. cf. आकर्षः शारिफलके द्यूते$क्षे कार्मुके$पि च Nm.

A poisonous plant; Mb.5.4.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्ष/ आ-कर्ष र्षक, etc. See. आ-कृष्.

आकर्ष/ आ-कर्ष m. drawing towards one's self (as of a rope) BhP.

आकर्ष/ आ-कर्ष m. attraction , fascination or an object used for it Ka1tyS3r. MBh. v , 1541

आकर्ष/ आ-कर्ष m. dragging (as of a stone) Car.

आकर्ष/ आ-कर्ष m. bending (of a bow) L.

आकर्ष/ आ-कर्ष m. spasm L.

आकर्ष/ आ-कर्ष m. playing with dice MBh. ii , 2116

आकर्ष/ आ-कर्ष m. a die(See. आकर्ष-फलकbelow) L.

आकर्ष/ आ-कर्ष m. a play-board L.

आकर्ष/ आ-कर्ष m. an organ of sense L.

आकर्ष/ आ-कर्ष m. a magnet L.

आकर्ष/ आ-कर्ष m. N. of a prince MBh. ii , 1270 ed. Calc.

आकर्ष/ आ-कर्ष m. pl. N. of a people ib. ed. Bomb.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀKARṢA : People living in the land named Ākarṣa are called Ākarṣas. (Śloka 11, Chapter 34, Sabhā Parva, M.B.).


_______________________________
*13th word in left half of page 87 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आकर्ष&oldid=490220" इत्यस्माद् प्रतिप्राप्तम्