यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षः, पुं, (आकृष्यते इति । आ + कृष + घञ् ।) पाशकः । पाशा इति भाषा । अक्षक्रीडा । पाशा खेला इति भाषा । सारिफलकः । इत्यमरः ॥ छक इति भाषा । (यथा महाभारते । “आकर्षस्ते वाक्फलः सुप्रणीतो हृदि प्रोढो मन्त्रपदः समाधिः” । इन्द्रियं । धनुरभ्यासवस्तु । आकर्षणं । इति मे- दिनी ॥ आकृष्यते अनेन । आ~कुषी इति भाषा । यथा । “आकर्ष इव श्वा आकर्षश्वः” । इति मुग्धबोधव्याकरणं ॥ आकर्षतुल्प्य इति ज्ञापनार्थ- इव शब्दः । इति दुर्गादासः ॥ (अयस्कान्तः । निकषोपलः ।)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षः [ākarṣḥ], 1 Attracting or drawing towards oneself.

Drawing away from, withdrawing; U.3.46. (v. l.)

Drawing (a bow).

Attraction, fascination.

Spasm.

Playing with dice; आकर्षस्ते$- वाक्फलः Mb.

A die or dice.

A board for a game with dice.

An organ of sense.

A magnet, a loadstone; यथा श्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ Bhāg. 7.5.14.

A touch-stone.

A bow. cf. आकर्षः शारिफलके द्यूते$क्षे कार्मुके$पि च Nm.

A poisonous plant; Mb.5.4.9.

"https://sa.wiktionary.org/w/index.php?title=आकर्षः&oldid=214243" इत्यस्माद् प्रतिप्राप्तम्