यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षक¦ पु॰ आकर्षति सन्निकृष्टस्थं लौहं आ + कृष--ण्वुल्। (चुम्बक) इति ख्याते

१ अयस्कान्ते।

२ आकर्षणकर्त्तरित्रि॰ आकर्षे नियुक्तः आकर्षादि॰ कन्। आकर्षनियुक्ते
“आकषः निकषोपल इति रेफरहितः पाठः युक्तः” सि॰ कौ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षक¦ mfn. (-कः-की-कं) Attractive, what draws or attracts. m. (-कः) A magnet or loadstone. E. आकर्ष attraction, and वुन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षक [ākarṣaka], a. attracting, attractive. -कः A magnet, a loadstone.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षक/ आ-कर्षक mfn. = आकर्षे कुशलPa1n2. 5-2 , 64

आकर्षक/ आ-कर्षक m. a magnet VP.

"https://sa.wiktionary.org/w/index.php?title=आकर्षक&oldid=490221" इत्यस्माद् प्रतिप्राप्तम्