यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षिन्¦ त्रि॰ आ + कृष--णिनि। आकर्षकारके स्त्रियांङीप्। सम्पूर्व्वात् तु। दूरगामिनि गन्धे। सहिदूरादेव नासिकां प्राप्य घ्रातृपुरुषं स्वग्रहणायानुकूल-यन् समाकर्षतीवेति तस्य तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षिन्¦ mfn. (-र्षी-र्षिणी-र्षि) Attractive. f. (-णी) A rod with a hook at the end to pull down the boughs of trees, for the purpose of gathering the fruit. E. आङ् before कृष् to draw, णिनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षिन् [ākarṣin], a. Attractive (as a smell at a distance). -णी A rod with a hook at the end for pulling down boughs in order to gather fruits &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षिन्/ आ-कर्षिन् mfn. removing , attractingSee. मला-क्

"https://sa.wiktionary.org/w/index.php?title=आकर्षिन्&oldid=214255" इत्यस्माद् प्रतिप्राप्तम्