यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्पः, पुं, (आ + कृप् + घञ् ।) वेशः । इत्य- मरः ॥ कल्पनं । इति मेदिनी ॥ मण्डनं । रोगः । इति हेमचन्द्रः ॥ वेशार्थे यथा रघौ, -- (“अकृतकविधिसर्व्वाङ्गीनमाकल्पजातं विलसितपदमाढ्यं यौवनं सा प्रपेदे” । “स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोष- कृत्” । इति साहित्यदर्पणे तृतीयपरिच्छेदे । कल्पपर्य्यन्ते व्य, यथा -- “आकल्पं नरकं भुङ्क्ते” । इति स्मृतिः ।)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्पः [ākalpḥ], 1 an ornament, decoration; आत्मानं भूषयाञ्च- क्रुर्वस्त्राकल्पाञ्जनादिभिः Bhāg.1.5.9. आकल्पसारो रूपाजीवा- जनः Dk.68; K.313,365; R.17.22,18.52.

Dress (in general), accoutrement.

Sickness, disease.

Adding to, increasing.

"https://sa.wiktionary.org/w/index.php?title=आकल्पः&oldid=214262" इत्यस्माद् प्रतिप्राप्तम्