यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्पकः, पुं, (आकल्प + कन् ।) तमः । मोहः । ग्रन्थिः । उत्कण्ठा । हर्षः । इति मेदिनी ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्पक¦ m. (-कः)
1. Remembering with regret, missing.
2. Fainting, loss of sense or perception.
3. Darkness.
4. A knot or joint. E. आङ्, कल्प from कृप् to be able, to be weak, &c. and ण्वुल् aff. [Page084-b+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्पकः [ākalpakḥ], 1 Remembering with regret, missing.

Fainting, loss of sense or perception.

Joy or delight.

Darkness.

A Knot or joint. cf. 'आकल्पकस्तमोमोह- ग्रन्थिषूत्कलिकामुदोः' Medinī.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्पक/ आ-कल्पक m. (= उत्कण्ठाor उत्कलिका)remembering with regret , missing Ka1d.

आकल्पक/ आ-कल्पक m. (= मुद्)joy L.

आकल्पक/ आ-कल्पक m. (= मोक)loss of sense or perception L.

आकल्पक/ आ-कल्पक m. (= तमस्)darkness L.

आकल्पक/ आ-कल्पक m. (= ग्रन्थि)a knot or joint L.

"https://sa.wiktionary.org/w/index.php?title=आकल्पक&oldid=214263" इत्यस्माद् प्रतिप्राप्तम्