यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्पकः, पुं, (आकल्प + कन् ।) तमः । मोहः । ग्रन्थिः । उत्कण्ठा । हर्षः । इति मेदिनी ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्पकः [ākalpakḥ], 1 Remembering with regret, missing.

Fainting, loss of sense or perception.

Joy or delight.

Darkness.

A Knot or joint. cf. 'आकल्पकस्तमोमोह- ग्रन्थिषूत्कलिकामुदोः' Medinī.

"https://sa.wiktionary.org/w/index.php?title=आकल्पकः&oldid=214264" इत्यस्माद् प्रतिप्राप्तम्