यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाङ्क्षिन्¦ त्रि॰ आकाङ्क्षति आ + काङ्क्ष--णिनि। इच्छा-वति
“अफलाकाङ्क्षिभिर्यज्ञोविघिदृष्टोय इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्विकः” गोता। स्त्रियां ङीप्।
“तं भावार्थप्रसवसमयाकाङ्क्षिणीनां प्रजानाम्” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाङ्क्षिन्¦ mfn. (-ङ्क्षी-ङ्क्षिणी-ङ्क्षि)
1. Wishing, wishful.
2. Asking, enquiring, expectant. E. आकाङ्क्षा and इनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाङ्क्षिन् [ākāṅkṣin], a.

Wishing, desiring, expecting; अफलाकाङ्क्षिभिर्यज्ञः Bg.17.11; तं भावार्थप्रसवसमयाकाङ्क्षिणीनां प्रजानाम् । R.19.57.

Asking, inquiring.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाङ्क्षिन् mfn. ifc. wishing , desirous , hoping , expecting MBh. xii , 4289 R. Ragh. xix , 57

आकाङ्क्षिन् mfn. (See. अ-फला-काङ्क्षिन्.)

"https://sa.wiktionary.org/w/index.php?title=आकाङ्क्षिन्&oldid=214283" इत्यस्माद् प्रतिप्राप्तम्