यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकायः, पुं, (आञ् + चि + घञ् ।) निवासः । इति वोपदेवः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाय¦ पु॰ आ + चि--कर्म्मणि घञ् चितौ कुत्वम्।

१ चीय-मानेऽग्नौ
“आकायमग्निं चिन्वीत” सि॰ कौ॰ उ॰

२ निवासेइति केचित् तत्र कुत्त्वं चिन्त्यमूलम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाय¦ m. (-यः)
1. A funeral pile.
2. Abode, residence. E. आङ् before चि to collect, घञ् affix, च changed to क।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकायः [ākāyḥ], [आ-चि-कर्मणि घञ् चितौ कुत्वम्]

The fire on the funeral pile; आकायमग्निं चिन्वीत P.III.3.41. Sk.

A funeral pile.

Abode, residence.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाय/ आ-काय m. See. आ-चि.

आकाय/ आ-काय m. a funeral pile L.

"https://sa.wiktionary.org/w/index.php?title=आकाय&oldid=214286" इत्यस्माद् प्रतिप्राप्तम्