यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारित¦ mfn. (-तः-ता-तं)
1. Called or summoned.
2. Stipulated, agreed.
3. Demanded, exacted. E. आङ् before कृ to make, causal form, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारित [ākārita], a.

Called.

Agreed upon.

Demanded, exacted.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारित mfn. ifc. having the shape of Veda1ntas.

"https://sa.wiktionary.org/w/index.php?title=आकारित&oldid=490237" इत्यस्माद् प्रतिप्राप्तम्