यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशकक्षा¦ स्त्री

६ त॰। ब्रह्माण्डपुटवेष्टने लोकालोकपर्वत-रूपसीमापर्य्यन्तव्यापके सूर्य्यकिरणस ञ्चारावधिभूतेवृत्ताकारे गगनस्थे गोलक्षेत्रे। तन्मितिरुक्ता” सि॰ शि॰
“कोटिघ्नैर्नख नन्दषट्कनखभूभूभृद्भुजगेन्दुभिर्ज्योतिःशास्त्र-विदोवदन्ति नभसः कक्षामिमां योजनैः

१८

७१

२ -॰

६९

२०

००

०० ॰॰॰। तद्ब्रह्माण्डकटाहसम्पुटतटे केचि-ज्जगुर्वेष्टनम् केचित् प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाःसूरयः। करतलकलितामलकवदमलं सकलं विदन्ति येगोलम्। दिनकरकरनिकरकरम्बिततमसो नभसः परिधि-रुदितस्तैः। ” तथा च सूर्य्यकिरणप्रचारावधिस्थानस्यनभःकक्षात्वेन कल्पितम्। वस्तुतोऽपरिच्छिन्नत्वादाशस्यततोऽपि सत्त्वात् न तन्मात्रमानम्। अतएव
“ब्रह्माण्डमे-तन्मितमस्तु नो वेति” ब्रह्माण्डस्यानिर्द्धारितप्रमाणकत्वंतत्रोक्तम्। व्याख्यातं च प्र॰ मि॰
“एभिस्तुल्यां गणकाःनभसः कक्षामाकाशपरिघिं वदन्ति तत्र कथमनन्तस्याकाश-[Page0598-b+ 38] स्येयत्ता वक्तुं शक्यते इत्याशङ्क्य अहर्पतिद्युतिभाजोनभसःपरिधेरिदं मानं वदन्ति अतएव पौराणिका-गणकाः ब्रह्माण्डपरिघिं वदन्ति केचिल्लोका-लोकं वदन्ति यतस्तदन्तर्वर्त्तिन एवार्करश्मयः। एवमन्येवदन्तीति नास्माकं मतमित्यर्थः प्रमाणशून्यत्वात्”। कर-तलकलितसकलब्रह्माण्डगोला एवं वक्तुं शक्नुवन्ति नवयम्”। तेन पौराणिकमतमेतत् सूर्य्यकिरणसञ्चार-स्थानपर्य्यन्तत्वोपाधिना तत्कल्पनमिति द्रष्टव्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशकक्षा¦ f. (-क्षा) The horizon. E. आकाश and कक्षा girdle.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशकक्षा/ आ-काश--कक्षा f. " girdle of the sky " , the horizon L.

"https://sa.wiktionary.org/w/index.php?title=आकाशकक्षा&oldid=490240" इत्यस्माद् प्रतिप्राप्तम्