यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशकल्प¦ पु॰ ईषदसमाप्तः आकाशः आकाश + कल्पप्। ब्रह्मणि
“निस्सङ्गत्वाद्विभुत्वाच्च तथाऽनश्वरभावतः। ब्रह्म-व्योम्नोर्न भेदोऽस्ति चैतन्यं ब्रह्मणोऽधिकम्” इत्युक्तेः व्योम-गतजडताशून्यतया ततोवैलक्षण्यात् तस्य तत्कल्पत्वम्।

"https://sa.wiktionary.org/w/index.php?title=आकाशकल्प&oldid=490241" इत्यस्माद् प्रतिप्राप्तम्