यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशमांसी, स्त्री, (आकाशजाता मांसी ।) सूक्ष्म- जटामांसी । केदारे उत्पत्तिरस्याः । तत्पर्य्यायः । निरालम्भा २ खसम्भवा ३ शेवाली ४ सूक्ष्मपत्री ५ गौरी ६ पर्ब्बतवासिनी ७ अभ्रमांसी ८ । अस्या गुणाः । हिमत्वं । शोथव्रणनाडीरोग- नाशित्वं । लूतागर्द्दभकज्वालाहारित्वं । वर्णकारि- त्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशमांसी¦ स्त्री आकाशभवा मांसी। क्षुद्रजटामांस्याम् राजनि॰। [Page0599-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशमांसी¦ f. (-सी) A plant, small Jata'ma4nsi, (Valeriana Jatamansi.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशमांसी/ आ-काश--मांसी f. the plant Nardostachys जटामांसीL.

"https://sa.wiktionary.org/w/index.php?title=आकाशमांसी&oldid=490252" इत्यस्माद् प्रतिप्राप्तम्