यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशस्फटिक¦ पु॰ आकाशेभवः स्फटिकैव। वर्षोपलेकरकाख्ये संहतजलखण्डे। तदुत्पादविलयौ श्रोपति-राह।
“उद्भूतैः पांसुभिर्भूमेः प्रचण्डपवनोच्चयात्। मेघमण्डलमानीतैर्मालिन्यपरिवर्ज्जितैः। मिश्रणाज्जल-विन्दूनां पिण्डभावोभवेदिह। दृषद्वन्निपतन्त्येते द्रवन्ते चपुनःक्षितौ”।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशस्फटिक/ आ-काश--स्फटिक m. a kind of crystal (supposed to be formed in the atmosphere and of two kinds , सूर्य-कान्तand चन्द्र-कान्तSee. )

"https://sa.wiktionary.org/w/index.php?title=आकाशस्फटिक&oldid=490259" इत्यस्माद् प्रतिप्राप्तम्