यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशीय¦ त्रि॰ आकाशस्येदं छ। नाभसे
“वायव्यमिद-माकाशीयमिति”।
“शब्दबहुलमाकाशीयं तन्मार्दवशौषिर-लाघवमिति” च सुश्रुतः। दिगा॰ यत् आकाश्यमप्यत्र त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशीय¦ mfn. (-यः-या-यं) Atmospherical. Also आकाशिन् mfn. (-शी-शिनी-शि)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशीय [ākāśīya] आकाश्य [ākāśya], आकाश्य a. [आकाशस्येदम्; छ-यत्] Atmospherical, aerial.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशीय mfn. relating to the ethereal fluid Sus3r. , atmospherical , aerial.

"https://sa.wiktionary.org/w/index.php?title=आकाशीय&oldid=490261" इत्यस्माद् प्रतिप्राप्तम्