यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशेश¦ m. (-शः)
1. INDRA, as ruler of the firmament.
2. (In law) A helpless person, as a child, a woman, a pauper or invalid. E. आकाश and ईश lord.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशेश/ आकाशे mfn. " who has no other possession than the air " , helpless (as a child , woman , pauper , or invalid) Mn. iv , 184

आकाशेश/ आकाशे m. " lord of the sky " , इन्द्रL.

"https://sa.wiktionary.org/w/index.php?title=आकाशेश&oldid=214358" इत्यस्माद् प्रतिप्राप्तम्