यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकीर्णम्, त्रि, (आङ् + कॄ श विक्षेपे + क्तः ।) व्याप्तं । तत्पर्य्यायः । संकीर्णं २ सङ्कुलं ३ । इत्यमरः । सभाकीर्णं ४ । इति शब्दरत्नावली ॥ (यथा, रघुवंशे । प्रथमसर्गे ५० श्लोकः । “आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः” ॥) जलादिभिर्निरवकाशं । इति भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकीर्ण वि।

नानाजातीयसम्मिलितम्

समानार्थक:सङ्कीर्ण,सङ्कुल,आकीर्ण

3।1।85।2।3

सङ्कटम्ना तु सम्बाधः कलिलं गहनं समे। सङ्कीर्णे सङ्कुलाकीर्णे मुण्डितं परिवापितम्.।

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकीर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Filled, overspread.
2. Crowded.
3. Impervious.
4. Spread.
5. Scattered. E. आङ्, कॄ to scatter, part. affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकीर्ण [ākīrṇa], p. p.

Scattered or spread over.

Filled or overspread with, crowded, full of, abounding in; जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव Ś.5.1; आकीर्णमृषिपत्नीना- मुटजद्वाररोधिभिः R.1.5; ग्राहाकीर्णं सरः Pt.1.375; (श्वभिः भिक्षुकैः) आकीर्णम् Ms.6.51. -र्णम् A crowd; V.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकीर्ण/ आ-कीर्ण See. आ-कॄ.

आकीर्ण/ आ-कीर्ण mfn. scattered Hit.

आकीर्ण/ आ-कीर्ण mfn. overspread , filled , crowded , surrounded Mn. vi , 51 MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=आकीर्ण&oldid=490264" इत्यस्माद् प्रतिप्राप्तम्