यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुञ्चनम्, त्रि, (आङ् + कुचि + ल्युट् ।) न्यायमते पञ्चप्रकारकर्म्मान्तर्गतकर्म्मविशेषः । सङ्कोचः ॥ (प्रसारितस्य संक्षिप्तत्वसम्पादनं । नमन । वक्रता- सम्पादनं । यथा । भाषापरिछेदे । “उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा । प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च” ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुञ्चनम् [ākuñcanam], 1 Bending, contraction, compression; Ku.78. &c. also उत्क्षेपणं तथावक्षेपणमाकुञ्चनं तथा Bhāsā. P.

Contraction regarded as one of the 5 karmans q. v.

Collecting, heaping.

Curving.

Contortion.

A kind of army movement; आकुञ्चनं तथा यानं प्रयाणमप- यानकम् Śukra.4.11.

"https://sa.wiktionary.org/w/index.php?title=आकुञ्चनम्&oldid=214377" इत्यस्माद् प्रतिप्राप्तम्