यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुञ्च् [ākuñc], 1 Ā., 6 P. To bend. -Caus.

To draw together, contract, bend inward, curve, compress; आकु- ञ्चितसव्यपादम् Ku.3.7; R.6.15; Bh.1.3.

To shorten.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुञ्च्/ आ- Caus.( Pot. -कुञ्चयेत्; ind.p. -कुञ्च्य)to bend (as a limb) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=आकुञ्च्&oldid=214379" इत्यस्माद् प्रतिप्राप्तम्