यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलीकृत¦ त्रि॰ अनाकुलः आकुलः कृतः आकुल + च्वि--कृकर्म्मणि क्त व्याकुलतां प्रापिते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलीकृत¦ mfn. (-तः-ता-तं) Bewildered, perplexed. E. आकुल and कृत made with च्वि aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलीकृत/ आकुली--कृत mfn. confounded , perplexed Pan5cat. Katha1s.

आकुलीकृत/ आकुली--कृत mfn. filled with( instr. or in comp. ) R. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=आकुलीकृत&oldid=214397" इत्यस्माद् प्रतिप्राप्तम्