यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूतम्, क्ली, (आङ् + कूङ् + क्तः) अभिप्रायः) आशयः । इति हेमचन्द्रः ॥ (तात्पर्य्यं । इच्छा । यथा साहित्यदर्पणे । २ य परिच्छेदे । “हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितं” । इति “हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः” ॥ इति शाकुन्तले ।)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूतम् [ākūtam], [आ-कू-भावे-क्त]

Meaning, intention, purpose; दुर्योधनस्य चाकूतं तृषितस्येव विप्रुषः Mb.8.9.2. इतीरिताकूत- मनीलवाजिनम् Ki.14.26.

A feeling, state of heart, emotion; चूडा मण्डलबन्धनं तरलयत्याकूतजो वेपथुः U.5.35; भावाकूतम् Amaru.4; Sāṅ. K.31; स्नेहाकूत Māl 9.11; U.6.35; साकूतम् feelingly, meaningly, (oft. occurring in plays as a stage-direction). cf. also चिरयति मयि व्यक्ताकूता मनाक् स्फुरिताधरा Nāg.2.6.

Wonder or curiosity; सर्वं ˚करम् U.4.

Wish, desire.

"https://sa.wiktionary.org/w/index.php?title=आकूतम्&oldid=214407" इत्यस्माद् प्रतिप्राप्तम्