यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूति¦ स्त्री आ + कू--भावे क्तिन्। अभिप्राये।
“आकूती-नाञ्च चित्तीनां प्रवर्त्तक! नमामि ते” भा॰ व॰

२६

२ [Page0601-a+ 38] अ॰। द्रोपदीकृतकृष्णस्तवः।
“आकूतिः सत्या मनसोमे अस्तु” ऋ॰

१० ,

१२

४ ,

४ ।
“सं म आकूतिरृध्यात्” ऋ॰

४ ,

३६ ,

२ । संज्ञायां क्तिच्। स्वायम्भुवमनोः शत-रूपायां पत्न्यामुत्पादिते कन्याभेदे तत्कथा यथा।
“कस्य रूपमभूद्द्वेधा यत् कायमभिचक्षते। ताभ्यां रूपविभा-गाभ्यां मिथुनं समपद्यत। यस्तु तत्र पुमान् सोऽभू-न्मनुः स्वायम्भुवः स्वराट्। स्त्रो यासीत् शतरूपाख्या महि-ष्यस्य महात्मनः। तदा मिथुनधर्म्मेण प्रजा ह्येधाम्बभू-विरे। स चापि शतरूपायां पञ्चापत्यान्यजीजनत्। प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत!। आकूति-र्देवहूतिश्च प्रसूतिरिति सत्तम!। आकूतिं रुचये प्रादात्कर्द्दमाय तु मध्यमाम्। दक्षायादात् प्रसूतिञ्च यतआपू-रितं जगत्” भा॰

३ स्क॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूतिः [ākūtiḥ], f. [आ-कू-भावे-क्तिन्]

Intention; wish, desire; आकूतिः सत्या मनसो मे अस्तु Rv.1.128.4; आकूतीनां च चित्तीनां प्रवर्तकः Mb. ˚पर a. accomplishing one's own intentions.

An organ of action (कर्मेन्द्रिय); चेतोभिराकूति- भिरातनोति निरङ्कुशं कुशलं चेतरं वा Bhāg.5.11.4.

An action; चेत आकूतिरूपाय नमो वाचो विभूतये Bhāg. 4.24.44.

N. of a Kalpa; Vāyu P.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूति/ आ-कूति f. intention , wish RV. AV. etc.

आकूति/ आ-कूति f. (personified) AV. vi , 131 , 2

आकूति/ आ-कूति f. N. of a daughter of मनुस्वायम्भुवand of शतरूपाVS.

आकूति/ आ-कूति f. N. of the wife of पृथुषेणBhP.

आकूति/ आ-कूति f. N. of a कल्पVa1yuP. ii.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--A daughter of स्वायम्भुव Manu (Vai- राज-वा। प्।) and शतरूपा. Wife of Ruci. From her Hari manifested himself for imparting धर्म and ज्ञान। Gave birth to twins--a son and a daughter by पुत्रिकाधर्म। These were यज्ञ and दक्षिणा. भा. I. 3. १२; III. १२. ५५-56; IV. 1. 1-4; VIII. 1. 5; II. 7. 2; Br. III. 3. ११३; वा. १०. १७-9; Br. I. 1. ५८; II. 9. ४२-43; Vi. I. 7. १८-19. [page१-144+ २४]
(II)--the queen of Sarvatejas and mother of Manu चाक्षुष. भा. IV. १३. १५.
(IV)--a जयादेव. Br. III. 3. 6; 4. 2; वा. ६६. 6.
(V)--the twenty-fourth kalpa. वा. २१. ५५.
(VI)--became twins in the आकूति कल्प। वा. २१. ५५-56.
(VII)--a son of Brahman with a मन्त्रशरीर वा. ६७. 4-5.
(VIII)--the mother of यज्ञ, the mindborn son in the first epoch of Manu. Vi. III. 1. ३६.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀKŪTI : Wife of Ruciprajāpati. Brahmā's son Svāyam- bhuva Manu got of his wife Śatarūpā two sons Priya- vrata and Uttānapāda and two daughters Prasūti and Ākūti. Prasūti was married to Dakṣaprajāpati and Ākūti to Ruciprajāpati. Ākūti delivered twins named Yajña, a son, and Dakṣiṇā, a daughter. (Chapter 7, Vaṁśam 1, Viṣṇu Purāṇa).


_______________________________
*4th word in right half of page 87 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आकूति&oldid=490274" इत्यस्माद् प्रतिप्राप्तम्