यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूती स्त्री.
इच्छा, अभिप्राय, इरादा, बौ.श्रौ.सू. 2.6ः4; ‘अथेदमग्न्याधेयं तस्य कर्मण उपक्रमो भवति श्रद्धामाहूय आकूत्या वेदनं कृत्वा’ अग्न्याधेय; कृत्य का क्रम; श्रद्धा का आह्वान, यजमान की इच्छा (आकूती) का प्रकटीकरण (सञ्चार); वह यजमान की इच्छा का उद्घोष करता है, श्रौ.को. (अं.) I.पृ. 17।

"https://sa.wiktionary.org/w/index.php?title=आकूती&oldid=477036" इत्यस्माद् प्रतिप्राप्तम्