यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृत [ākṛta], p. p. Ved.

Arranged, built (as a house); यद् वा समुद्रे अध्याकृते गृहे Rv.8.1.1.

Brought near to, being near; ध्यायन्त आकृतधियः शयनासनादौ तत्साम्य- मापुरनुरक्तधियां पुनः किम् Bhāg.11.5.48.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृत/ आ-कृत mfn. arranged , built (as a house) RV. viii , 10 , 1

आकृत/ आ-कृत mfn. done (as evil or good) to any one VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=आकृत&oldid=490275" इत्यस्माद् प्रतिप्राप्तम्