यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृतिः, स्त्री, (आक्रियते इयं गौरयं अश्वः इति व्यज्यतेऽनया । आङ् + कृ + क्तिन् ।) रूपं । शरीरं । जातिः । इति मेदिनी ॥ (यथा शाकु न्तले प्रथमाङ्के । “किमिव हि मधुराणां मण्डनं नाकृतीनां” ॥ न्यागमते सामान्यं, जातिः । “आकृतिर्जाति- लिङ्गाख्या” । इति न्यायसूत्रम् । जातिलिङ्ग- मित्याख्या यस्याः जातेर्गोत्वादेर्हि सास्नादिसंस्थान- विशेषो लिङ्गम् । तस्य च परम्परया द्रव्यवृत्ति- त्वम् । जातिद्रव्यासमवायिकारणतावच्छेदिकालिङ्गं धर्म्मो यस्याः सा इत्यर्थः इति कश्चित् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृति¦ स्त्री आक्रियते व्यज्यते जातिरनया करणे क्तिन्। जातिव्यञ्जकेऽवयवसंस्थानभेदे।
“आकृतिग्रहणा जातिः” महाभा॰।
“जात्याकृतिव्यक्तयस्तु पदार्थः” गौ॰ सू॰तत्राकृतिलक्षणं तत्रैवोक्तम्
“आकृतिर्जातिलिङ्गाख्या” गौ॰।
“जातेर्गोत्वादेः मास्नादिः संस्थानविशेषो हिलिङ्गमिति।
“इयमाकृतिरेव शक्यार्थः इति केचिन्म-न्यन्ते। तदभिप्रायेण, महाभा॰।
“येनोच्चारितेन सास्रा-लाङ्गूलककुदखुरविषाणिनां संप्रत्ययो भवति स शब्दइति” अनाकृतिः संज्ञा आकृतिमन्तः संज्ञिन” इति।
“लोकेऽपि ह्याकृतिमतो मांसपिण्डस्य देवदत्त इति संज्ञाक्रियते” इति च महाभा॰। गौतमेन तु इतरपक्षनिरा-करणेन त्रयाणामेव शक्यार्थत्वमुररीकतं यथा।
“आकृतिस्त-दपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः” सू॰। आकृतिः पदार्थःकुतः सत्त्वस्य प्राणिनोगवादेर्व्यवस्थानरिद्धेर्व्यवस्थितत्व-सिद्धेः तदपेक्षत्वादाकृत्यपेक्षत्वात् अयमश्वोगौरयमित्यादिव्यवहारस्याकृतत्यपेक्षत्वात् आकृतिरेव शक्यार्थः। इतियन्मतं तद्दूषयित्वा जातेः पदार्थत्वमाह
“व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके जातिः” सू॰। मृद्गवके व्यक्त्याकृतियुक्तेऽपि प्रोक्षणादीममप्रसङ्गात् जातिःपदार्थः। इतरथा मृद्गवकस्यापि व्यक्तित्वात् गवाकृतिमत्त्वाच्चवैधप्रोक्षणादिप्रसङ्ग इति भावः। एवं जात्याकृतिव्यक्तीनांप्रत्येकस्य शक्यत्वपक्षं निराकृत्य त्रयाणामेव शक्यत्वमि-त्याह। जात्याकृतिव्यक्तयस्तु पदार्थः” सू॰
“तुशब्देनएकमात्रपदार्थत्वव्यवच्छेदः एककवचनं तु तिसृष्व-प्येकैव शक्तिरिति सूचनाय, विभिन्नशक्तौ कदाचित्[Page0601-b+ 38] कस्यचिदुपस्थितिः स्यात्। शक्तेस्तुल्यत्वेऽपि व्यक्तेर्विशे-ष्यत्वं तथैव शक्तिग्रहात्। नचाकृत्यादिसाधारण-शक्यतावच्छेदकाभावात् न शक्त्यैक्यम् इति वाच्यम् तथानियमे मानाभावात् इदं गवादिपदमभिप्रेत्याह तेनपश्वादिपदस्य जात्यवाचकत्वेऽपि न क्षतिः जातिपदं वाधर्म्म परं तथैव लक्षणस्य वक्तव्यत्वादिति” वृत्तिः। एवंशक्यत्वं व्यवस्थाप्य आकृतेर्लक्षणमुक्तं
“आकृतिर्जाति-लिङ्गाख्या” सू॰ प्राग्विवृतम्। एतेनाकृतिशब्दस्यजातिव्यक्त्योः संबन्धपरत्वकल्पनमर्वाचीनानां परास्तम्सम्बन्धस्य जातिलिङ्गत्वाभावात् तस्य शक्यतावच्छेदसम्बन्ध-त्वेन शक्यत्वाभावाच्च। शा॰ भा॰ आकृतीनां नित्यत्वोक्तिःतुल्याकृतिमवाहनित्यत्वाभिप्रायेण द्रष्टव्या
“यत्राकृति-स्तत्र गुणा वसन्ति” नीतिः
“न तुलाविषये तवाकृतिः”
“त्वदुदाहरणाकृतौ गुणाः” इति च नैष॰

२ आकारे
“इङ्गितंहृद्गतोभावो बहिराकार आकृतिरिति” सज्जनोक्तेः

३ आकृतियुक्ते देहे
“किमिव हि मधुराणां मण्डनं नाकृ-तीनाम्” शकु॰।
“स्पष्टाकृतिः पत्ररथेन्द्रकेतोः” रघुः।
“स्फुरितं मनोगतमिवाकृतयः”
“गोवर्द्धनस्याकृतिरन्व-कारि” इति च माघः।
“नाकृतिगुरुता गुरुता” उद्भटः।

४ आकरे मूलग्रन्थादौ च आकृतिगणः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृति¦ f. (-तिः)
1. Form, figure.
2. The body.
3. Tribe, species.
4. A metre: a stanza of four lines, with twenty-two syllables to each line. E. आङ् before कृ to make or do, क्तिन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृतिः [ākṛtiḥ], f.

Form, figure, shape (of anything); गन्धाकृतिः Bhāg.5.11.1. गोवर्धनस्याकृतिरन्वकारि Śi.3.4.

Bodily form, body; किमिव हि मधुराणां मण्डनं नाकृती- नाम् Ś.1.2; विकृताकृति Ms.11.52; घोर˚, सौम्य˚ &c.

Appearance; oft. a good or noble appearance, good form; न ह्याकृतिः सुसदृशं विजहाति वृत्तम् Mk.9.16; यत्राकृतिस्तत्र गुणा वसन्ति Subhāṣ. आकृतिमनुगृह्णन्ति गुणाः Vb.2.

Specimen, character.

Tribe, species.

A form ascertained by senses; मनस्याकृतयो मग्ना Mb.12.24.19. cf. आकृतिस्तु शरीरे स्याद्रूपसामान्ययोरपि.

A metre.

(Arth.) The number twentytwo.-Comp. -गणः a list of words belonging to a certain grammatical rule which does not give every word belonging to that rule, but only specimens, a list of specimens (frequently occurring in the Gaṇapāṭha); e. g. अर्श आदिगण, स्वरादिगण, चादि गण &c. -च्छत्रा the plant Achyranthes Aspera (Mar. आघाडा)-योगः A certain class of constellations.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृति/ आ-कृति f. a constituent part RV. x , 85 , 5 (See. द्वादशा-कृति)

आकृति/ आ-कृति f. form , figure , shape , appearance , aspect Ka1tyS3r. S3vetUp. Mn. etc.

आकृति/ आ-कृति f. a well-formed shape VarBr2S. Mr2icch.

आकृति/ आ-कृति f. kind , species Sus3r.

आकृति/ आ-कृति f. specimen RPra1t.

आकृति/ आ-कृति f. a metre (consisting of four lines with twenty-two syllables each) RPra1t. etc.

आकृति/ आ-कृति f. (hence in arithm. ) the number twenty-two

आकृति/ आ-कृति m. N. of a prince MBh. ii , 126 and 1165 ( v.l. आं-कृति).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a progenitor, responsible for form and shape. Br. II. 9. 1 and 7.
(II)--a son of Babhru. Br. III. ७०. ३८.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀKṚTI : A king of ancient Bhārata. This king ruled over the land of Saurāṣṭra. (Śloka 61, Chapter 31, Sabhā Parva, M.B.).


_______________________________
*2nd word in right half of page 87 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आकृति&oldid=490276" इत्यस्माद् प्रतिप्राप्तम्