यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृष्टि¦ स्त्री आ + कृष--क्तिन्। आकर्षणे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृष्टि¦ f. (-ष्टिः)
1. Pulling, dragging.
2. Drawing, attraction. E. आङ् before कृष् to drag, affix क्तिन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृष्टिः [ākṛṣṭiḥ], f.

Attraction (in general).

Attraction, gravitation (in astr.); आकृष्टिशक्तिश्च मही तया यत् खस्थं गुरु स्वाभिमुखं स्वशक्त्या । आकृष्यते तत्पततीव भाति समे समन्तात् क्व पतत्वियं खे ॥ Golādh.1.

Drawing or bending of a bow; ज्या˚ Amaru.1.

(Tantric texts) Attracting an absent person by a magic formula. -Comp. -मन्त्रः an incantation by which another person is attracted; आकृष्टिमन्त्रोपमम् H.1.93.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृष्टि/ आ-कृष्टि f. attracting , drawing towards one's self (as of the bow-string in bending the bow) Kap. etc.

आकृष्टि/ आ-कृष्टि f. (in Tantric texts) attracting of an absent person into one's presence (by a magic formula) , also the formula( मन्त्र)used for this purpose.

"https://sa.wiktionary.org/w/index.php?title=आकृष्टि&oldid=490278" इत्यस्माद् प्रतिप्राप्तम्