यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकॄ [āk]ॄ, 6 P.

To scatter or spread over, fill, fill up, cover, heap up (used chiefly in p. p. q. v.) आ नः सोम पवमानः किरा Rv.9.81.3. विचिन्वतीमाकिरन्तीम् Av.4.38.2.

To dig up.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकॄ/ आ- (2. sg. Subj. -किरासिand Impv. -किरा; p. f. -किरन्ती)to scatter or sprinkle over , give abundantly RV. viii , 49 , 4 and ix , 81 , 3 AV. iv , 38 , 2.

"https://sa.wiktionary.org/w/index.php?title=आकॄ&oldid=214433" इत्यस्माद् प्रतिप्राप्तम्