यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दः, पुं, (आङ् + क्रन्द + घञ् + अच् वा ।) रोदनं । यथा गामायणे । (“तासामाक्रन्दशब्देन सहसोद्भ्रान्तलोचनः” ।) आह्वानं । मित्रं । दारुणयुद्धं । भ्राता । इति मेदिनी ॥ ध्वनिः (यथारामायणे । “तत्रैव निशि नागानामाक्रन्दः श्रूयते महान्” ॥) नाथः । पार्ष्णिग्राहात् परो राजा । इति धरणिः । (यथा मानवे ७ । २०७ । “पार्ष्णिग्राहञ्च संप्रेक्ष्य तथाक्रन्दञ्च मण्डले” ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्द पुं।

सरवरोदनम्

समानार्थक:आक्रन्द

3।3।90।2।1

निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः। आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे॥

पदार्थ-विभागः : , क्रिया

आक्रन्द पुं।

त्राता

समानार्थक:आक्रन्द

3।3।90।2।1

निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः। आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

आक्रन्द पुं।

दारुणरणम्

समानार्थक:आक्रन्द

3।3।90।2।1

निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः। आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्द¦ आ + कन्द--घञ्।

१ सारवे रोदने,

२ आह्वाने,

३ शब्दे, च। कर्मणि घञ्।

४ मित्रे,

५ भ्रातरिच। आधारेघञ्।

६ दारुणे युद्धे, दुःखिनां

७ रोदनस्थाने च। आक्रन्दयति अच्।

८ पार्ष्णिग्राहपश्चाद्वर्त्तिनि नृपभेदे। अरिशब्दे

३५

५ पृष्ठे विवृतिः
“आक्रन्दे चाप्यपैहीतिन दण्डंमनुरब्रवीत्” मनुः पार्ष्णिग्राहञ्च संप्रेक्ष्यतथाक्रन्दञ्च मण्डले” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्द¦ mfn. (-न्दः-न्दा-न्दं) Who checks or restrains. m. (-न्दः)
1. Crying, crying out.
2. Calling.
3. Weeping, sobbing.
4. Sound.
5. Vio- lence.
6. Furious or violent combat.
7. A friend.
8. A brother.
9. A king, a lord.
10. A usurper.
11. A king who prevents an ally from aiding another. E. आङ्, क्रन्द to cry, to sound, &c. अच् aff. [Page085-b+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दः [ākrandḥ], 1 Weeping, crying out; किं क्रन्दसि दुराक्रन्द Pt.4.29.

Calling, invoking, calling out to; आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् Ms.8.292.

Sound, warcry, a cry (in general); आक्रन्द उदभूत्तत्र Ks.1.94.

A friend, defender; दष्टमेवमनाक्रन्दे भद्रे काममहाहिना Mb. 1.172.9.

A brother.

A fierce or violent combat, war, battle.

A place of crying.

A king who prevents an ally from aiding another; a king whose kingdom lies next but one. पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्द्रं च मण्डले Ms.7.27 (see Kull. thereon). cf. also Kau. A.6.2. cf... आक्रन्दो दारुणे रणे । आरावे रोदने त्रातरि ... । Nm. मित्रमाक्रन्दाभ्यां वा व्यापादयितुकामः Kau. A.1.16.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्द/ आ-क्रन्द m. crying , crying out Mn. viii , 292 R.

आक्रन्द/ आ-क्रन्द m. war-cry AV. xii , 1 , 41

आक्रन्द/ आ-क्रन्द m. lamenting , weeping MBh. etc.

आक्रन्द/ आ-क्रन्द m. " a friend or protector " [only neg. 522308 अन्-आक्रन्दmf( आ)n. " not having on whom to call for help " , " without a protector " MBh. i , 6568 ; iii , 13859 ]

आक्रन्द/ आ-क्रन्द m. a king who is the friend of a neighbouring king and checks the attack made on him by another king (called पार्ष्णि-ग्राहSee. ) Mn. vii , 207 VarBr2S. Ka1m.

आक्रन्द/ आ-क्रन्द m. (= संग्राम)war , battle Naigh.

"https://sa.wiktionary.org/w/index.php?title=आक्रन्द&oldid=490282" इत्यस्माद् प्रतिप्राप्तम्