यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्द् [ākrand], 1 U.

To lament, weep, cry, cry out, creak; scream; तृणाग्रलग्नैस्तुहिनैः पतद्भिराक्रन्दतीचोषसि शीतकालः Rs.4.7; Bk.15.5.

To shout, roar.

To invoke, call out to; आक्रन्दीद्भीमसेनं वै Mb. -Caus.

To cause to weep or cry.

To call out to; एह्येहीति शिखण्डिनां पटुतरैः केकाभिराक्रन्दितः Mk.5.23.

To inspire courage by the sound of a drum; आक्रन्दय बलमोजो न आ धा Rv.6.47.3.

To shout or roar at; to cry incessantly. आक्रन्दय धनपते वरमामनसं कृणु Av.2.36.6.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्द्/ आ- P. -क्रन्दति( aor. 3. pl. आ-क्रन्दिषुःBhat2t2. )to shout out Pa1rGr2. MBh. iii , 11461 ; to invoke , call for help Ka1d. Katha1s. : P. A1. to cry with sorrow , lament , weep MBh. iii , 2388 BhP. etc. : Caus. ( Impv. 2. sg. -क्रन्दय)to inspire (courage) by its sound (as a drum) RV. vi , 47 , 30 ; ( p. -क्रन्दयत्)to shout at , roar at AV. ii , 36 , 6 VS. xvi , 19 S3Br. ; to cry without interruption L. : to cause to lament or weep BhP.

"https://sa.wiktionary.org/w/index.php?title=आक्रन्द्&oldid=214460" इत्यस्माद् प्रतिप्राप्तम्