यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रमः, पुं, (आङ् + क्रम् + अच् ।) आक्रमणं । तत्पर्य्यायः । अधिक्रमः २ क्रान्तिः ३ । इति हेमचन्द्रः ॥ (अधिरोहः । व्याप्तिः । विक्षेपः । अधिगमः । प्राप्तिः । अधिकारः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रम¦ पु॰ आ + क्रम--घञ् अवृद्धिः।

१ बलेनातिक्रमणे। ल्युट्। आक्रमणमप्यत्र न॰। आक्रम्यते परलोकोऽनेन करणेघञ्। परलोकप्राप्तिसाधने

२ विद्याकर्म्मादौ।
“अथ यथाक्र-मोऽयं परलोके स्थाने भवति तमाक्रममाक्रम्योभयान्पाप्मन आनन्दांश्च पश्यति” वृ॰ उप।
“अयं पुरुषःपरलोकस्थाने प्रतिपत्तव्ये निमित्ते यथाक्रमो भवतियादृशेन परलोकप्रतिपत्तिसाधनेन विद्याकर्म्मपूर्ब्बप्रज्ञा-लक्षणेन युक्तोभवति तमाक्रमं परलोकस्थानायो खीभूतंप्राप्ताङ्कुरीभावमिव वीजं तमाक्रममाक्रम्यावष्टभ्य” भा॰
“अथ केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमते” शत॰ ब्रा॰।

३ कृताक्रमणे

४ अभिभूते

५ व्याप्ते

६ आग्रहेच। आक्रामति पराभवति क्षुधाम् आ + क्रम--अच्।

७ अन्ने
“आक्रमोऽस्याक्रमाय त्वा” यजु॰

१५ ,

९ ।
“आक्र-मोऽन्नम्” वेददीपः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रम¦ m. (-मः)
1. Going over or beyond.
2. Surpassing.
3. Spreading over or upon.
4. Overleading.
5. Attaining, overcoming, obtaining.
6. Invading, attacking, falling upon.
7. Might, valour. E. आङ् be- fore क्रम to go, to mount, ascend, surpass, &c. affix अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रमः [ākramḥ] मणम् [maṇam], मणम् 1 Coming near, approching.

Falling upon, attacking; an attack; हरिराक्रमणेन संनतिं किल बिभ्रीत भियेत्यसंभवः Śi.16.34.

Seizing, taking, covering, occupying.

Overcoming; obtaining. Vāj.15.9.

Spreading or going over, surpassing.

Mounting overloading. Bhāg.7.5.44.

Might, valour.

Possession of learning &c.

Food.

A step for ascending; केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमते Bṛi. Up.3.1.6.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रम/ आ-क्रम m. approaching , attaining , obtaining , overcoming VS. xv , 9 S3Br. xiv (See. दुर्-आक्र्.)

"https://sa.wiktionary.org/w/index.php?title=आक्रम&oldid=490286" इत्यस्माद् प्रतिप्राप्तम्