यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रमणीय¦ mfn. (-यः-या-यं)
1. To be attacked.
2. To be surpassed or over- come.
3. To be seized. E. आङ् before क्रम to go, अनीयर् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रमणीय/ आ-क्रमणीय mfn. अन्-neg. , not to be ascended.

"https://sa.wiktionary.org/w/index.php?title=आक्रमणीय&oldid=214464" इत्यस्माद् प्रतिप्राप्तम्