यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रोशः, पुं, (आङ् + क्रुश + घञ् ।) क्रोधाकर्त्तव्य- निश्चयः । तत्पर्य्यायः । आक्षेपः २ अभिषङ्गः ३ शापः ४ । इति हेमचन्द्रः ॥ (यथा रामायणे । “आक्रोशं मममातुश्च प्रमार्ज्ज्य पुरुषर्षभ” इति ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रोश पुं।

शापवचनम्

समानार्थक:शाप,आक्रोश,दुरेषणा,आक्रोशन,अभीषङ्ग,अभिषङ्ग,परिग्रह

1।6।17।2।5

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रोश¦ पु॰ आ + क्रुश--घञ्।

१ विरुद्धचिन्तने,

२ शापे

३ नि-न्दायाञ्च ल्युट् आक्रोशनमप्यत्र न॰।

४ अपवादे
“पूर्ण्ण-मासीद्दुराक्रोशं स्तनतस्तस्य भूतले” रामा॰
“कुलाक्रोश-करं लोके धिक् ते चारित्रमीदृशम्” रामा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रोश¦ m. (-शः)
1. Abuse, censuring, a curse or oath.
2. Vociferousness, calling aloud. E. आङ्, क्रुश to call, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रोशः [ākrōśḥ] शनम् [śanam], शनम् 1 Calling or crying out, vociferation, loud cry or sound.

Censure, blame, reviling; आक्रोशमपि परिहासमाकलयन्ति K.235,291; abuse Y.2.32.

A curse, imprecation; ˚गर्भमेवमुक्तम् K.291,346.

An oath.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रोश/ आ-क्रोश m. ( Nir. Pa1n2. 6-2 , 158 )assailing with harsh language , scolding , reviling , abuse Ya1jn5. Gaut. A1p. etc.

आक्रोश/ आ-क्रोश m. N. of a prince MBh. ii , 1188.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀKROŚA : A king of ancient Bhārata. He was king over the land of Mahottha. Nakula conquered him during his victory march. (Ślokas 5 and 6, Chapter 32, Sabhā Parva, M.B.).


_______________________________
*1st word in right half of page 87 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आक्रोश&oldid=490293" इत्यस्माद् प्रतिप्राप्तम्