यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेपः, पुं, (आङ् + क्षिप् + घञ् ।) अपवादः । इत्यमरः ॥ भर्त्सनं । (यथा -- नीतिशतके । ४२ ॥ ‘क्षान्त्येवाक्षेपरुक्षाक्षरमुखरमुखान्दुर्मुखान्दूषयन्तः सन्तः साश्चर्य्यचर्य्याजगति बहुमता कस्यनाभ्यर्थनीयाः’ आकर्षणं । (“नवपरिणयलज्जाभूषणां तत्र गौरीं । वदनमपहरन्तीं तत्कृताक्षेपमीशः” ॥ इति कुमारे । ७ । ९५ । विन्यासः । स्थापनं । “कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे । तस्याः कपोले परभागलाभात्” । इति कुमारे । ७ । १७ अपहरणं । यथा, -- “यत्रांशुकाक्षेपविलज्जितानां” । १ । १४ कुमारे । उपस्थितिः । यथा साहित्यदर्पणम् । “मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये” । इति ।) काव्यालङ्कारः । इति मेदिनी ॥ (अल- ङ्कारप्रकरणे विशेषो द्रष्टव्यः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेप पुं।

जुगुप्सा

समानार्थक:अवर्ण,आक्षेप,निर्वाद,परीवाद,अपवाद,उपक्रोश,जुगुप्सा,कुत्सा,निन्दा,गर्हण,घृणा,कु

1।6।13।1।2

अवर्णाक्षेपनिर्वादपरीवादापवादवत्. उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

आक्षेप पुं।

अद्भुतप्रश्नः

समानार्थक:चोद्य,आक्षेप,अभियोग

1।6।17।2।2

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेप¦ पु॰ आ + क्षिप--घञ्।

१ भर्त्सने,

२ अपवादे,

३ आक-र्षणे, धनादिन्यासरूपे,

४ निक्षेपे

५ अर्थालङ्कारभेदे स च

३९

४ पृष्ठे दृश्यः।

६ निवेशने
“गोरोचनाक्षेपनितान्तगौरैः” कुमा॰

७ उपस्थापने
“स्वसिद्धये पराक्षेपः परार्थे स्वसम-र्पणम्। उपादानं लक्षणं चेति” काव्यप्र॰।

८ अनुमानेयथा जातिशक्तिवादिनां मते व्यक्तेराक्षेपात् बोघः। सचानुमानमेव। तथा हि गामानयेति वाक्येगोत्वकर्म्मका-नयनं गोकर्म्मकानयनं विनाऽनुपपन्नमित्यनुपपत्तिज्ञानेन गो-त्वाश्रयस्य व्यक्तेरनुमानेन भानम्। यथोक्तं शब्दशक्ति॰
“गामानयेत्यादौ गोत्वादिकर्म्मकत्वेनैवानयनादेरन्वयधोःगोत्वादिशक्तत्वेन पदज्ञानस्य गोत्वाद्यानयनबुद्धिं प्रत्येव-हेतुत्वात् गामनयेत्यादौ स्वाश्रयवृत्तित्वसम्बन्धेनैव प्रकृ-त्यर्थस्य गोत्वादेः साकाङ्क्षत्वात् गवादिकर्म्मताकत्वेन बोध-स्तूत्तरकालमाक्षेपात्। कर्म्मत्वं गोवृत्ति गोत्वनिष्ठकर्मता-त्वात्, आनयनं गोवृत्तिकर्मताकम् गोत्ववृत्तिकर्मताकत्वा-दित्याद्यनुमानसाम्राज्यात्”।

९ सतिस्कारवचनेच
“विरुद्ध-माक्षेपवचस्तितिक्षतः” किरा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेप¦ m. (-पः)
1. Throw, toss.
2. Abuse, reviling.
3. Censure, blame, re- proach.
4. Attraction.
5. A figure in rhetoric, (irony.) E. आङ्, क्षिप् to throw or send, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेपः [ākṣēpḥ], 1 Throwing off, tossing, pulling off, snatching away; अंशुकाक्षेपविलज्जितानाम् Ku.1.14; withdrawing; वदनमपहरन्तीं तत्कृताक्षेपमीशः Ku.7.95; movement, shaking; K.13.

Reviling, censure, blame, abuse, reproach, defiant censure; इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः Bhāg.12.6.22. ˚प्रचण्डतया U.5.28; विरुद्धमाक्षेपवचस्तितिक्षितम् Ki.14.25; Bh.2.69.

Drawing together, attraction, diverting; कथारसस्याक्षेपसामर्थ्यम् K.346,348 power to interest

Distraction, allurement; विषयाक्षेपपर्यस्तबुद्धेः Bh.3.47,23.

Throwing away, giving up.

Applying, laying on, putting in or into (as a colour); गोरोचनाक्षेपनितान्तगौरैः Ku.7.17.

Hinting at, reference to, taking to oneself or assuming as the meaning of another word; स्वसिद्धये पराक्षेपः K. P.2.

An inference.

A deposit.

An objection or doubt.

Convulsion, palpitation.

Sustaining, as a sound.

(In Rhet.) A figure of speech (cf. Greek paralipsis) in which something really intended to be said is apparently suppressed or denied to convey a particular meaning; आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् । चन्द्रसंदर्शयात्मानमथवास्ति प्रियामुखम् ॥ Kuval. For fuller definitions and explanations see K. P.1, S. D.714 and Akṣepaprakaraṇa in R. G.

Reach (of an arrow); सो$यं प्राप्तस्तवाक्षेपम् Mb.7.12.6. -Comp. -रूपकम् A simile in which the object compared is only hinted at; Kāv.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेप/ आ-क्षेप m. drawing together , convulsion , palpitation Sus3r. Kum. vii , 95 Ka1d.

आक्षेप/ आ-क्षेप m. applying , laying (as a colour) Kum. vii , 17

आक्षेप/ आ-क्षेप m. throwing away , giving up , removing Kum. i , 14 , etc.

आक्षेप/ आ-क्षेप m. " shaking about the hands " or " turning the hand " (in pronouncing the स्वरित) RPra1t.

आक्षेप/ आ-क्षेप m. charming , transporting Ka1d. etc.

आक्षेप/ आ-क्षेप m. (in rhetoric) pointing to (in comp. ) , hinting Sa1h. Das3ar. etc.

आक्षेप/ आ-क्षेप m. (See. also आक्षेपो-पमाbelow)

आक्षेप/ आ-क्षेप m. reviling , abuse , harsh speech BhP. etc. (See. सा-क्षेपम्)

आक्षेप/ आ-क्षेप m. objection (especially to rectify a statement of one's own) Sus3r. Ka1vya7d. Sa1h. etc.

आक्षेप/ आ-क्षेप m. challenge Katha1s.

आक्षेप/ आ-क्षेप m. N. of a man VP.

"https://sa.wiktionary.org/w/index.php?title=आक्षेप&oldid=490308" इत्यस्माद् प्रतिप्राप्तम्