यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखर¦ पु॰ आ + खन--करणे ड। खनित्रे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखर¦ m. (-रः)
1. A spade.
2. A digger. E. आङ्, खन् to dig, डर aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखरः [ākharḥ], [आखन्-डर]

A spade.

A digger, miner.

A cover of any animal; a stable; यथा$$खरो मघवं- श्चारुरेष प्रियो मृगाणां सुषदा बभूव Av.2.36.4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखर/ आ-खर m. ( Pa1n2. 3-3 , 125 Comm. )the hole or lair of an animal RV. x , 94 , 5 AV. ii , 36 , 4

आखर/ आ-खर m. N. of an अग्निS3a1n3khGr2.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखर पु.
मिट्टी का ढूह (टीला) = खर, वाधू.श्रौ.सू. (1०1.1०)। (तु खनो डडरेकेकवकाः - पा. 3.3.125 वार्तिक)। आ 127

"https://sa.wiktionary.org/w/index.php?title=आखर&oldid=490317" इत्यस्माद् प्रतिप्राप्तम्