यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग [āga], a. Accidental, sudden; ˚त्वम् accident, chance.

आगम् [āgam], 1 P.

To come, come near, approach.

To arrive at, attain, reach; fall into (a particular state or condition); आनृण्यमागम् to become free from debt; so विश्वासम्˚, ध्यानम्˚ &c.

To have recourse to.-Caus. (-गमयति)

To cause to come or draw near; तं त्वमा गमयागमे Av.6.81.2.

To lead towards, take, convey; आगमितापि विदूरम् Gīt.12.

To announce the arrival of; राजानमागमयति = राजागमनमाचष्टे Sk.

To ascertain, inform oneself about; सर्वमागमयामास पाण्डवानां विचेष्टितम् Mb.5.7.4. प्रज्ञामेवागमयति यः प्राज्ञेम्यः स पंडितः Vop.

To learn, acquire, study; सम्यगागमिता विद्या प्रबोधविनयाविव R.1.71; तदप्यागमितं मया Mb.; आगमय दण्डनीतिं कुलविद्याम् Dk.155; Mv.5; Si.9.79.

(Atm.) To wait for, have patience; आगमयस्व तावत् = क्षमस्व Sk. आगमयते कालम् Vop.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग = आगस्in अन्-आगSee.

"https://sa.wiktionary.org/w/index.php?title=आग&oldid=490341" इत्यस्माद् प्रतिप्राप्तम्