यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगतम्, त्रि, (आङ् + गम् + क्तः ।) आयातं । उप- स्थितं ॥ (लब्धः । प्राप्तः यथा, हितेपदेशे । “आगतन्तु भयं वीक्ष्य प्रतिकुर्य्यात् यथोचितम्” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगत¦ त्रि॰ आ + गम--क्त।

१ आयाते,

२ उपस्थिते,

३ प्राप्तेच।
“हेयं दुःखमनागेतम्” पात॰
“क्रमादभ्यागतं द्रव्यंहृतमभ्युद्धरेत्तुयत्” स्मृतिः।
“पितृतआगतम् पित्र्यमिति” दायभा॰।
“तत आगतः” पा॰। आगता वत जरेवहिमानी सेव्यतां सुरतरङ्गिणी” उद्भटः भावे क्त।

४ आग-मने न॰
“गतागतं कामकामा लभन्ते” गीता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगत¦ mfn. (-तः-ता-तं)
1. Arrived, come.
2. Received, obtained.
3. Living or residing in. E. आङ् before गम् to go, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगत [āgata], p. p.

Come, arrived; मम साधर्म्यमागताः Bg. 14.2.

Occurred, happened. विज्ञाप्यं तु ममैतद्धि यद्वदाम्या गतस्पृहः Rām.7.36.54; Ms.2.152.

Obtained, got; न्यायागतधनम् Y.3.25; ˚साध्वस afraid; ˚क्षोभ perplexed; अन्वय˚ hereditary; ˚मन्यु angry; °reeविस्मय surprised.

Reduced to, fallen into (a particular state); दासत्वम्, प़ञ्चत्वम्, संदेहम्, विस्मयम् &c.

Living or residing in.

तम् Coming, arrival; कथं नु खल्वद्य भवेत्सुगतम् Rām. 5.41.8; Bg.9.21.

Occurrence, event. -Comp. -त्वम् Origin. -साध्वस a. Terrified.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगत/ आ-गत mfn. come , arrived RV. AV. etc.

आगत/ आ-गत mfn. come to or into( acc. [ Mn. iii , 113 , etc. ] or loc. [ Pan5cat. Das3. etc. ] or in comp. [ Mn. vi , 7 Ragh. iii , 11 , etc. ])

आगत/ आ-गत mfn. come from (in comp. ) Ya1jn5. ii , 154

आगत/ आ-गत mfn. come into existence , born R. ii , 85 , 19

आगत/ आ-गत mfn. coming from( abl. ) Pa1n2. 4-3 , 74

आगत/ आ-गत mfn. returned S3Br.

आगत/ आ-गत mfn. (with पुनर्) Mn. xi , 195 and Hit.

आगत/ आ-गत mfn. meeting with an obstacle , pushed against (in comp. ) Mn. viii , 291

आगत/ आ-गत mfn. occurred , happened , risen Mn. ii , 152 MBh. etc.

आगत/ आ-गत mfn. entered (into any state or condition of mind) MBh. R. Katha1s.

आगत/ आ-गत mfn. resulting (from calculation) Su1ryas.

आगत/ आ-गत mfn. walked through (as a path) S3Br. vi

आगत/ आ-गत m. a new comer , guest S3Br. iii

आगत/ आ-गत n. anything that has taken place or has fallen to one's share (opposed to आशा, " anything still expected or hoped for ") S3Br. ii (See. अन्-आगतand स्व्-आगत.)

"https://sa.wiktionary.org/w/index.php?title=आगत&oldid=490342" इत्यस्माद् प्रतिप्राप्तम्